Samānaprayojana: Sanskrit declension schemes
Sanskrit Grammar
Samānaprayojana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Samānaprayojana is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Samānaprayojana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | samānaprayojanaḥ | samānaprayojanau | samānaprayojanāḥ |
accusative. | samānaprayojanam | samānaprayojanau | samānaprayojanān |
instrumental. | samānaprayojanena | samānaprayojanābhyām | samānaprayojanaiḥ |
dative. | samānaprayojanāya | samānaprayojanābhyām | samānaprayojanebhyaḥ |
ablative. | samānaprayojanāt | samānaprayojanābhyām | samānaprayojanebhyaḥ |
genitive. | samānaprayojanasya | samānaprayojanayoḥ | samānaprayojanānām |
locative. | samānaprayojane | samānaprayojanayoḥ | samānaprayojaneṣu |
vocative. | samānaprayojana | samānaprayojanau | samānaprayojanāḥ |
Compound: | samānaprayojana- | ||
Adverb: | -samānaprayojanam | -samānaprayojanāt |
Neuter declension scheme:
This is the Neuter declension of the word Samānaprayojana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | samānaprayojanam | samānaprayojane | samānaprayojanāni |
accusative. | samānaprayojanam | samānaprayojane | samānaprayojanāni |
instrumental. | samānaprayojanena | samānaprayojanābhyām | samānaprayojanaiḥ |
dative. | samānaprayojanāya | samānaprayojanābhyām | samānaprayojanebhyaḥ |
ablative. | samānaprayojanāt | samānaprayojanābhyām | samānaprayojanebhyaḥ |
genitive. | samānaprayojanasya | samānaprayojanayoḥ | samānaprayojanānām |
locative. | samānaprayojane | samānaprayojanayoḥ | samānaprayojaneṣu |
vocative. | samānaprayojana | samānaprayojane | samānaprayojanāni |
Compound: | samānaprayojana- | ||
Adverb: | -samānaprayojanam | -samānaprayojanāt |