Samānadevatya: Sanskrit declension schemes
Sanskrit Grammar
Samānadevatya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Samānadevatya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Samānadevatya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | samānadevatyaḥ | samānadevatyau | samānadevatyāḥ |
accusative. | samānadevatyam | samānadevatyau | samānadevatyān |
instrumental. | samānadevatyena | samānadevatyābhyām | samānadevatyaiḥ |
dative. | samānadevatyāya | samānadevatyābhyām | samānadevatyebhyaḥ |
ablative. | samānadevatyāt | samānadevatyābhyām | samānadevatyebhyaḥ |
genitive. | samānadevatyasya | samānadevatyayoḥ | samānadevatyānām |
locative. | samānadevatye | samānadevatyayoḥ | samānadevatyeṣu |
vocative. | samānadevatya | samānadevatyau | samānadevatyāḥ |
Compound: | samānadevatya- | ||
Adverb: | -samānadevatyam | -samānadevatyāt |
Neuter declension scheme:
This is the Neuter declension of the word Samānadevatya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | samānadevatyam | samānadevatye | samānadevatyāni |
accusative. | samānadevatyam | samānadevatye | samānadevatyāni |
instrumental. | samānadevatyena | samānadevatyābhyām | samānadevatyaiḥ |
dative. | samānadevatyāya | samānadevatyābhyām | samānadevatyebhyaḥ |
ablative. | samānadevatyāt | samānadevatyābhyām | samānadevatyebhyaḥ |
genitive. | samānadevatyasya | samānadevatyayoḥ | samānadevatyānām |
locative. | samānadevatye | samānadevatyayoḥ | samānadevatyeṣu |
vocative. | samānadevatya | samānadevatye | samānadevatyāni |
Compound: | samānadevatya- | ||
Adverb: | -samānadevatyam | -samānadevatyāt |