Samānārthaprayojana: Sanskrit declension schemes
Sanskrit Grammar
Samānārthaprayojana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Samānārthaprayojana is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Samānārthaprayojana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | samānārthaprayojanaḥ | samānārthaprayojanau | samānārthaprayojanāḥ |
accusative. | samānārthaprayojanam | samānārthaprayojanau | samānārthaprayojanān |
instrumental. | samānārthaprayojanena | samānārthaprayojanābhyām | samānārthaprayojanaiḥ |
dative. | samānārthaprayojanāya | samānārthaprayojanābhyām | samānārthaprayojanebhyaḥ |
ablative. | samānārthaprayojanāt | samānārthaprayojanābhyām | samānārthaprayojanebhyaḥ |
genitive. | samānārthaprayojanasya | samānārthaprayojanayoḥ | samānārthaprayojanānām |
locative. | samānārthaprayojane | samānārthaprayojanayoḥ | samānārthaprayojaneṣu |
vocative. | samānārthaprayojana | samānārthaprayojanau | samānārthaprayojanāḥ |
Compound: | samānārthaprayojana- | ||
Adverb: | -samānārthaprayojanam | -samānārthaprayojanāt |
Neuter declension scheme:
This is the Neuter declension of the word Samānārthaprayojana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | samānārthaprayojanam | samānārthaprayojane | samānārthaprayojanāni |
accusative. | samānārthaprayojanam | samānārthaprayojane | samānārthaprayojanāni |
instrumental. | samānārthaprayojanena | samānārthaprayojanābhyām | samānārthaprayojanaiḥ |
dative. | samānārthaprayojanāya | samānārthaprayojanābhyām | samānārthaprayojanebhyaḥ |
ablative. | samānārthaprayojanāt | samānārthaprayojanābhyām | samānārthaprayojanebhyaḥ |
genitive. | samānārthaprayojanasya | samānārthaprayojanayoḥ | samānārthaprayojanānām |
locative. | samānārthaprayojane | samānārthaprayojanayoḥ | samānārthaprayojaneṣu |
vocative. | samānārthaprayojana | samānārthaprayojane | samānārthaprayojanāni |
Compound: | samānārthaprayojana- | ||
Adverb: | -samānārthaprayojanam | -samānārthaprayojanāt |