Sadūlapṛṣṭha: Sanskrit declension schemes
Sanskrit Grammar
Sadūlapṛṣṭha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sadūlapṛṣṭha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sadūlapṛṣṭha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sadūlapṛṣṭhaḥ | sadūlapṛṣṭhau | sadūlapṛṣṭhāḥ |
accusative. | sadūlapṛṣṭham | sadūlapṛṣṭhau | sadūlapṛṣṭhān |
instrumental. | sadūlapṛṣṭhena | sadūlapṛṣṭhābhyām | sadūlapṛṣṭhaiḥ |
dative. | sadūlapṛṣṭhāya | sadūlapṛṣṭhābhyām | sadūlapṛṣṭhebhyaḥ |
ablative. | sadūlapṛṣṭhāt | sadūlapṛṣṭhābhyām | sadūlapṛṣṭhebhyaḥ |
genitive. | sadūlapṛṣṭhasya | sadūlapṛṣṭhayoḥ | sadūlapṛṣṭhānām |
locative. | sadūlapṛṣṭhe | sadūlapṛṣṭhayoḥ | sadūlapṛṣṭheṣu |
vocative. | sadūlapṛṣṭha | sadūlapṛṣṭhau | sadūlapṛṣṭhāḥ |
Compound: | sadūlapṛṣṭha- | ||
Adverb: | -sadūlapṛṣṭham | -sadūlapṛṣṭhāt |
Neuter declension scheme:
This is the Neuter declension of the word Sadūlapṛṣṭha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sadūlapṛṣṭham | sadūlapṛṣṭhe | sadūlapṛṣṭhāni |
accusative. | sadūlapṛṣṭham | sadūlapṛṣṭhe | sadūlapṛṣṭhāni |
instrumental. | sadūlapṛṣṭhena | sadūlapṛṣṭhābhyām | sadūlapṛṣṭhaiḥ |
dative. | sadūlapṛṣṭhāya | sadūlapṛṣṭhābhyām | sadūlapṛṣṭhebhyaḥ |
ablative. | sadūlapṛṣṭhāt | sadūlapṛṣṭhābhyām | sadūlapṛṣṭhebhyaḥ |
genitive. | sadūlapṛṣṭhasya | sadūlapṛṣṭhayoḥ | sadūlapṛṣṭhānām |
locative. | sadūlapṛṣṭhe | sadūlapṛṣṭhayoḥ | sadūlapṛṣṭheṣu |
vocative. | sadūlapṛṣṭha | sadūlapṛṣṭhe | sadūlapṛṣṭhāni |
Compound: | sadūlapṛṣṭha- | ||
Adverb: | -sadūlapṛṣṭham | -sadūlapṛṣṭhāt |