Saṅnateyu: Sanskrit declension schemes
Sanskrit Grammar
Saṅnateyu is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Saṅnateyu is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Saṅnateyu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | saṅnateyuḥ | saṅnateyū | saṅnateyavaḥ |
accusative. | saṅnateyum | saṅnateyū | saṅnateyūn |
instrumental. | saṅnateyunā | saṅnateyubhyām | saṅnateyubhiḥ |
dative. | saṅnateyave | saṅnateyubhyām | saṅnateyubhyaḥ |
ablative. | saṅnateyoḥ | saṅnateyubhyām | saṅnateyubhyaḥ |
genitive. | saṅnateyoḥ | saṅnateyvoḥ | saṅnateyūnām |
locative. | saṅnateyau | saṅnateyvoḥ | saṅnateyuṣu |
vocative. | saṅnateyo | saṅnateyū | saṅnateyavaḥ |
Compound: | saṅnateyu- | ||
Adverb: | -saṅnateyu |
Neuter declension scheme:
This is the Neuter declension of the word Saṅnateyu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | saṅnateyu | saṅnateyunī | saṅnateyūni |
accusative. | saṅnateyu | saṅnateyunī | saṅnateyūni |
instrumental. | saṅnateyunā | saṅnateyubhyām | saṅnateyubhiḥ |
dative. | saṅnateyune | saṅnateyubhyām | saṅnateyubhyaḥ |
ablative. | saṅnateyunaḥ | saṅnateyubhyām | saṅnateyubhyaḥ |
genitive. | saṅnateyunaḥ | saṅnateyunoḥ | saṅnateyūnām |
locative. | saṅnateyuni | saṅnateyunoḥ | saṅnateyuṣu |
vocative. | saṅnateyu | saṅnateyunī | saṅnateyūni |
Compound: | saṅnateyu- | ||
Adverb: | -saṅnateyu |
Feminine declension scheme:
This is the Feminine declension of the word Saṅnateyu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | saṅnateyuḥ | saṅnateyū | saṅnateyavaḥ |
accusative. | saṅnateyum | saṅnateyū | saṅnateyūḥ |
instrumental. | saṅnateyvā | saṅnateyubhyām | saṅnateyubhiḥ |
dative. | saṅnateyvai | saṅnateyave | saṅnateyubhyām | saṅnateyubhyaḥ |
ablative. | saṅnateyvāḥ | saṅnateyoḥ | saṅnateyubhyām | saṅnateyubhyaḥ |
genitive. | saṅnateyvāḥ | saṅnateyoḥ | saṅnateyvoḥ | saṅnateyūnām |
locative. | saṅnateyvām | saṅnateyau | saṅnateyvoḥ | saṅnateyuṣu |
vocative. | saṅnateyo | saṅnateyū | saṅnateyavaḥ |
Compound: | saṅnateyu- | ||
Adverb: | -saṅnateyu |