Saṃsthānavat: Sanskrit declension schemes
Sanskrit Grammar
Saṃsthānavat is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Saṃsthānavat is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Saṃsthānavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | saṃsthānavān | saṃsthānavantau | saṃsthānavantaḥ |
accusative. | saṃsthānavantam | saṃsthānavantau | saṃsthānavataḥ |
instrumental. | saṃsthānavatā | saṃsthānavadbhyām | saṃsthānavadbhiḥ |
dative. | saṃsthānavate | saṃsthānavadbhyām | saṃsthānavadbhyaḥ |
ablative. | saṃsthānavataḥ | saṃsthānavadbhyām | saṃsthānavadbhyaḥ |
genitive. | saṃsthānavataḥ | saṃsthānavatoḥ | saṃsthānavatām |
locative. | saṃsthānavati | saṃsthānavatoḥ | saṃsthānavatsu |
vocative. | saṃsthānavan | saṃsthānavantau | saṃsthānavantaḥ |
Compound: | saṃsthānavat- | ||
Adverb: | -saṃsthānavantam |
Neuter declension scheme:
This is the Neuter declension of the word Saṃsthānavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | saṃsthānavat | saṃsthānavantī | saṃsthānavatī | saṃsthānavanti |
accusative. | saṃsthānavat | saṃsthānavantī | saṃsthānavatī | saṃsthānavanti |
instrumental. | saṃsthānavatā | saṃsthānavadbhyām | saṃsthānavadbhiḥ |
dative. | saṃsthānavate | saṃsthānavadbhyām | saṃsthānavadbhyaḥ |
ablative. | saṃsthānavataḥ | saṃsthānavadbhyām | saṃsthānavadbhyaḥ |
genitive. | saṃsthānavataḥ | saṃsthānavatoḥ | saṃsthānavatām |
locative. | saṃsthānavati | saṃsthānavatoḥ | saṃsthānavatsu |
vocative. | saṃsthānavat | saṃsthānavantī | saṃsthānavatī | saṃsthānavanti |
Compound: | |||
Adverb: | -saṃsthānavatam |