Saṃsiddhārtha: Sanskrit declension schemes
Sanskrit Grammar
Saṃsiddhārtha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Saṃsiddhārtha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Saṃsiddhārtha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | saṃsiddhārthaḥ | saṃsiddhārthau | saṃsiddhārthāḥ |
accusative. | saṃsiddhārtham | saṃsiddhārthau | saṃsiddhārthān |
instrumental. | saṃsiddhārthena | saṃsiddhārthābhyām | saṃsiddhārthaiḥ |
dative. | saṃsiddhārthāya | saṃsiddhārthābhyām | saṃsiddhārthebhyaḥ |
ablative. | saṃsiddhārthāt | saṃsiddhārthābhyām | saṃsiddhārthebhyaḥ |
genitive. | saṃsiddhārthasya | saṃsiddhārthayoḥ | saṃsiddhārthānām |
locative. | saṃsiddhārthe | saṃsiddhārthayoḥ | saṃsiddhārtheṣu |
vocative. | saṃsiddhārtha | saṃsiddhārthau | saṃsiddhārthāḥ |
Compound: | saṃsiddhārtha- | ||
Adverb: | -saṃsiddhārtham | -saṃsiddhārthāt |
Neuter declension scheme:
This is the Neuter declension of the word Saṃsiddhārtha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | saṃsiddhārtham | saṃsiddhārthe | saṃsiddhārthāni |
accusative. | saṃsiddhārtham | saṃsiddhārthe | saṃsiddhārthāni |
instrumental. | saṃsiddhārthena | saṃsiddhārthābhyām | saṃsiddhārthaiḥ |
dative. | saṃsiddhārthāya | saṃsiddhārthābhyām | saṃsiddhārthebhyaḥ |
ablative. | saṃsiddhārthāt | saṃsiddhārthābhyām | saṃsiddhārthebhyaḥ |
genitive. | saṃsiddhārthasya | saṃsiddhārthayoḥ | saṃsiddhārthānām |
locative. | saṃsiddhārthe | saṃsiddhārthayoḥ | saṃsiddhārtheṣu |
vocative. | saṃsiddhārtha | saṃsiddhārthe | saṃsiddhārthāni |
Compound: | saṃsiddhārtha- | ||
Adverb: | -saṃsiddhārtham | -saṃsiddhārthāt |