Saṃniviṣṭa: Sanskrit declension schemes
Sanskrit Grammar
Saṃniviṣṭa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Saṃniviṣṭa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Saṃniviṣṭa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | saṃniviṣṭaḥ | saṃniviṣṭau | saṃniviṣṭāḥ |
accusative. | saṃniviṣṭam | saṃniviṣṭau | saṃniviṣṭān |
instrumental. | saṃniviṣṭena | saṃniviṣṭābhyām | saṃniviṣṭaiḥ |
dative. | saṃniviṣṭāya | saṃniviṣṭābhyām | saṃniviṣṭebhyaḥ |
ablative. | saṃniviṣṭāt | saṃniviṣṭābhyām | saṃniviṣṭebhyaḥ |
genitive. | saṃniviṣṭasya | saṃniviṣṭayoḥ | saṃniviṣṭānām |
locative. | saṃniviṣṭe | saṃniviṣṭayoḥ | saṃniviṣṭeṣu |
vocative. | saṃniviṣṭa | saṃniviṣṭau | saṃniviṣṭāḥ |
Compound: | saṃniviṣṭa- | ||
Adverb: | -saṃniviṣṭam | -saṃniviṣṭāt |
Neuter declension scheme:
This is the Neuter declension of the word Saṃniviṣṭa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | saṃniviṣṭam | saṃniviṣṭe | saṃniviṣṭāni |
accusative. | saṃniviṣṭam | saṃniviṣṭe | saṃniviṣṭāni |
instrumental. | saṃniviṣṭena | saṃniviṣṭābhyām | saṃniviṣṭaiḥ |
dative. | saṃniviṣṭāya | saṃniviṣṭābhyām | saṃniviṣṭebhyaḥ |
ablative. | saṃniviṣṭāt | saṃniviṣṭābhyām | saṃniviṣṭebhyaḥ |
genitive. | saṃniviṣṭasya | saṃniviṣṭayoḥ | saṃniviṣṭānām |
locative. | saṃniviṣṭe | saṃniviṣṭayoḥ | saṃniviṣṭeṣu |
vocative. | saṃniviṣṭa | saṃniviṣṭe | saṃniviṣṭāni |
Compound: | saṃniviṣṭa- | ||
Adverb: | -saṃniviṣṭam | -saṃniviṣṭāt |