Saṃkrāma: Sanskrit declension schemes
Sanskrit Grammar
Saṃkrāma is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Saṃkrāma is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Saṃkrāma following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | saṃkrāmaḥ | saṃkrāmau | saṃkrāmāḥ |
accusative. | saṃkrāmam | saṃkrāmau | saṃkrāmān |
instrumental. | saṃkrāmeṇa | saṃkrāmābhyām | saṃkrāmaiḥ |
dative. | saṃkrāmāya | saṃkrāmābhyām | saṃkrāmebhyaḥ |
ablative. | saṃkrāmāt | saṃkrāmābhyām | saṃkrāmebhyaḥ |
genitive. | saṃkrāmasya | saṃkrāmayoḥ | saṃkrāmāṇām |
locative. | saṃkrāme | saṃkrāmayoḥ | saṃkrāmeṣu |
vocative. | saṃkrāma | saṃkrāmau | saṃkrāmāḥ |
Compound: | saṃkrāma- | ||
Adverb: | -saṃkrāmam | -saṃkrāmāt |
Neuter declension scheme:
This is the Neuter declension of the word Saṃkrāma following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | saṃkrāmam | saṃkrāme | saṃkrāmāṇi |
accusative. | saṃkrāmam | saṃkrāme | saṃkrāmāṇi |
instrumental. | saṃkrāmeṇa | saṃkrāmābhyām | saṃkrāmaiḥ |
dative. | saṃkrāmāya | saṃkrāmābhyām | saṃkrāmebhyaḥ |
ablative. | saṃkrāmāt | saṃkrāmābhyām | saṃkrāmebhyaḥ |
genitive. | saṃkrāmasya | saṃkrāmayoḥ | saṃkrāmāṇām |
locative. | saṃkrāme | saṃkrāmayoḥ | saṃkrāmeṣu |
vocative. | saṃkrāma | saṃkrāme | saṃkrāmāṇi |
Compound: | saṃkrāma- | ||
Adverb: | -saṃkrāmam | -saṃkrāmāt |