Saṃdhyāpuṣpī: Sanskrit declension schemes
Sanskrit Grammar
Saṃdhyāpuṣpī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Saṃdhyāpuṣpī is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Saṃdhyāpuṣpī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | saṃdhyāpuṣpī | saṃdhyāpuṣpyau | saṃdhyāpuṣpyaḥ |
accusative. | saṃdhyāpuṣpīm | saṃdhyāpuṣpyau | saṃdhyāpuṣpīḥ |
instrumental. | saṃdhyāpuṣpyā | saṃdhyāpuṣpībhyām | saṃdhyāpuṣpībhiḥ |
dative. | saṃdhyāpuṣpyai | saṃdhyāpuṣpībhyām | saṃdhyāpuṣpībhyaḥ |
ablative. | saṃdhyāpuṣpyāḥ | saṃdhyāpuṣpībhyām | saṃdhyāpuṣpībhyaḥ |
genitive. | saṃdhyāpuṣpyāḥ | saṃdhyāpuṣpyoḥ | saṃdhyāpuṣpīṇām |
locative. | saṃdhyāpuṣpyām | saṃdhyāpuṣpyoḥ | saṃdhyāpuṣpīṣu |
vocative. | saṃdhyāpuṣpi | saṃdhyāpuṣpyau | saṃdhyāpuṣpyaḥ |
Compound: | saṃdhyāpuṣpī- | ||
Adverb: | -saṃdhyāpuṣpi |