Sūryavat: Sanskrit declension schemes
Sanskrit Grammar
Sūryavat is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sūryavat is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sūryavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | sūryavān | sūryavantau | sūryavantaḥ |
accusative. | sūryavantam | sūryavantau | sūryavataḥ |
instrumental. | sūryavatā | sūryavadbhyām | sūryavadbhiḥ |
dative. | sūryavate | sūryavadbhyām | sūryavadbhyaḥ |
ablative. | sūryavataḥ | sūryavadbhyām | sūryavadbhyaḥ |
genitive. | sūryavataḥ | sūryavatoḥ | sūryavatām |
locative. | sūryavati | sūryavatoḥ | sūryavatsu |
vocative. | sūryavan | sūryavantau | sūryavantaḥ |
Compound: | sūryavat- | ||
Adverb: | -sūryavantam |
Neuter declension scheme:
This is the Neuter declension of the word Sūryavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | sūryavat | sūryavantī | sūryavatī | sūryavanti |
accusative. | sūryavat | sūryavantī | sūryavatī | sūryavanti |
instrumental. | sūryavatā | sūryavadbhyām | sūryavadbhiḥ |
dative. | sūryavate | sūryavadbhyām | sūryavadbhyaḥ |
ablative. | sūryavataḥ | sūryavadbhyām | sūryavadbhyaḥ |
genitive. | sūryavataḥ | sūryavatoḥ | sūryavatām |
locative. | sūryavati | sūryavatoḥ | sūryavatsu |
vocative. | sūryavat | sūryavantī | sūryavatī | sūryavanti |
Compound: | |||
Adverb: | -sūryavatam |