Sūryasiddhāntarahasya: Sanskrit declension schemes
Sanskrit Grammar
Sūryasiddhāntarahasya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sūryasiddhāntarahasya is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Sūryasiddhāntarahasya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sūryasiddhāntarahasyam | sūryasiddhāntarahasye | sūryasiddhāntarahasyāni |
accusative. | sūryasiddhāntarahasyam | sūryasiddhāntarahasye | sūryasiddhāntarahasyāni |
instrumental. | sūryasiddhāntarahasyena | sūryasiddhāntarahasyābhyām | sūryasiddhāntarahasyaiḥ |
dative. | sūryasiddhāntarahasyāya | sūryasiddhāntarahasyābhyām | sūryasiddhāntarahasyebhyaḥ |
ablative. | sūryasiddhāntarahasyāt | sūryasiddhāntarahasyābhyām | sūryasiddhāntarahasyebhyaḥ |
genitive. | sūryasiddhāntarahasyasya | sūryasiddhāntarahasyayoḥ | sūryasiddhāntarahasyānām |
locative. | sūryasiddhāntarahasye | sūryasiddhāntarahasyayoḥ | sūryasiddhāntarahasyeṣu |
vocative. | sūryasiddhāntarahasya | sūryasiddhāntarahasye | sūryasiddhāntarahasyāni |
Compound: | sūryasiddhāntarahasya- | ||
Adverb: | -sūryasiddhāntarahasyam | -sūryasiddhāntarahasyāt |