Sūryasiddhāntaprakāśa: Sanskrit declension schemes
Sanskrit Grammar
Sūryasiddhāntaprakāśa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sūryasiddhāntaprakāśa is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sūryasiddhāntaprakāśa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sūryasiddhāntaprakāśaḥ | sūryasiddhāntaprakāśau | sūryasiddhāntaprakāśāḥ |
accusative. | sūryasiddhāntaprakāśam | sūryasiddhāntaprakāśau | sūryasiddhāntaprakāśān |
instrumental. | sūryasiddhāntaprakāśena | sūryasiddhāntaprakāśābhyām | sūryasiddhāntaprakāśaiḥ |
dative. | sūryasiddhāntaprakāśāya | sūryasiddhāntaprakāśābhyām | sūryasiddhāntaprakāśebhyaḥ |
ablative. | sūryasiddhāntaprakāśāt | sūryasiddhāntaprakāśābhyām | sūryasiddhāntaprakāśebhyaḥ |
genitive. | sūryasiddhāntaprakāśasya | sūryasiddhāntaprakāśayoḥ | sūryasiddhāntaprakāśānām |
locative. | sūryasiddhāntaprakāśe | sūryasiddhāntaprakāśayoḥ | sūryasiddhāntaprakāśeṣu |
vocative. | sūryasiddhāntaprakāśa | sūryasiddhāntaprakāśau | sūryasiddhāntaprakāśāḥ |
Compound: | sūryasiddhāntaprakāśa- | ||
Adverb: | -sūryasiddhāntaprakāśam | -sūryasiddhāntaprakāśāt |