Sūryāvekṣaṇa: Sanskrit declension schemes
Sanskrit Grammar
Sūryāvekṣaṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sūryāvekṣaṇa is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Sūryāvekṣaṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sūryāvekṣaṇam | sūryāvekṣaṇe | sūryāvekṣaṇāni |
accusative. | sūryāvekṣaṇam | sūryāvekṣaṇe | sūryāvekṣaṇāni |
instrumental. | sūryāvekṣaṇena | sūryāvekṣaṇābhyām | sūryāvekṣaṇaiḥ |
dative. | sūryāvekṣaṇāya | sūryāvekṣaṇābhyām | sūryāvekṣaṇebhyaḥ |
ablative. | sūryāvekṣaṇāt | sūryāvekṣaṇābhyām | sūryāvekṣaṇebhyaḥ |
genitive. | sūryāvekṣaṇasya | sūryāvekṣaṇayoḥ | sūryāvekṣaṇānām |
locative. | sūryāvekṣaṇe | sūryāvekṣaṇayoḥ | sūryāvekṣaṇeṣu |
vocative. | sūryāvekṣaṇa | sūryāvekṣaṇe | sūryāvekṣaṇāni |
Compound: | sūryāvekṣaṇa- | ||
Adverb: | -sūryāvekṣaṇam | -sūryāvekṣaṇāt |