Sūryāvasu: Sanskrit declension schemes
Sanskrit Grammar
Sūryāvasu is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sūryāvasu is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sūryāvasu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | sūryāvasuḥ | sūryāvasū | sūryāvasavaḥ |
accusative. | sūryāvasum | sūryāvasū | sūryāvasūn |
instrumental. | sūryāvasunā | sūryāvasubhyām | sūryāvasubhiḥ |
dative. | sūryāvasave | sūryāvasubhyām | sūryāvasubhyaḥ |
ablative. | sūryāvasoḥ | sūryāvasubhyām | sūryāvasubhyaḥ |
genitive. | sūryāvasoḥ | sūryāvasvoḥ | sūryāvasūnām |
locative. | sūryāvasau | sūryāvasvoḥ | sūryāvasuṣu |
vocative. | sūryāvaso | sūryāvasū | sūryāvasavaḥ |
Compound: | sūryāvasu- | ||
Adverb: | -sūryāvasu |
Neuter declension scheme:
This is the Neuter declension of the word Sūryāvasu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | sūryāvasu | sūryāvasunī | sūryāvasūni |
accusative. | sūryāvasu | sūryāvasunī | sūryāvasūni |
instrumental. | sūryāvasunā | sūryāvasubhyām | sūryāvasubhiḥ |
dative. | sūryāvasune | sūryāvasubhyām | sūryāvasubhyaḥ |
ablative. | sūryāvasunaḥ | sūryāvasubhyām | sūryāvasubhyaḥ |
genitive. | sūryāvasunaḥ | sūryāvasunoḥ | sūryāvasūnām |
locative. | sūryāvasuni | sūryāvasunoḥ | sūryāvasuṣu |
vocative. | sūryāvasu | sūryāvasunī | sūryāvasūni |
Compound: | sūryāvasu- | ||
Adverb: | -sūryāvasu |
Feminine declension scheme:
This is the Feminine declension of the word Sūryāvasu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | sūryāvasuḥ | sūryāvasū | sūryāvasavaḥ |
accusative. | sūryāvasum | sūryāvasū | sūryāvasūḥ |
instrumental. | sūryāvasvā | sūryāvasubhyām | sūryāvasubhiḥ |
dative. | sūryāvasvai | sūryāvasave | sūryāvasubhyām | sūryāvasubhyaḥ |
ablative. | sūryāvasvāḥ | sūryāvasoḥ | sūryāvasubhyām | sūryāvasubhyaḥ |
genitive. | sūryāvasvāḥ | sūryāvasoḥ | sūryāvasvoḥ | sūryāvasūnām |
locative. | sūryāvasvām | sūryāvasau | sūryāvasvoḥ | sūryāvasuṣu |
vocative. | sūryāvaso | sūryāvasū | sūryāvasavaḥ |
Compound: | sūryāvasu- | ||
Adverb: | -sūryāvasu |