Ratnāvalivarāvabhāsasamudra: Sanskrit declension schemes
Sanskrit Grammar
Ratnāvalivarāvabhāsasamudra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ratnāvalivarāvabhāsasamudra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ratnāvalivarāvabhāsasamudra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ratnāvalivarāvabhāsasamudraḥ | ratnāvalivarāvabhāsasamudrau | ratnāvalivarāvabhāsasamudrāḥ |
accusative. | ratnāvalivarāvabhāsasamudram | ratnāvalivarāvabhāsasamudrau | ratnāvalivarāvabhāsasamudrān |
instrumental. | ratnāvalivarāvabhāsasamudreṇa | ratnāvalivarāvabhāsasamudrābhyām | ratnāvalivarāvabhāsasamudraiḥ |
dative. | ratnāvalivarāvabhāsasamudrāya | ratnāvalivarāvabhāsasamudrābhyām | ratnāvalivarāvabhāsasamudrebhyaḥ |
ablative. | ratnāvalivarāvabhāsasamudrāt | ratnāvalivarāvabhāsasamudrābhyām | ratnāvalivarāvabhāsasamudrebhyaḥ |
genitive. | ratnāvalivarāvabhāsasamudrasya | ratnāvalivarāvabhāsasamudrayoḥ | ratnāvalivarāvabhāsasamudrāṇām |
locative. | ratnāvalivarāvabhāsasamudre | ratnāvalivarāvabhāsasamudrayoḥ | ratnāvalivarāvabhāsasamudreṣu |
vocative. | ratnāvalivarāvabhāsasamudra | ratnāvalivarāvabhāsasamudrau | ratnāvalivarāvabhāsasamudrāḥ |
Compound: | ratnāvalivarāvabhāsasamudra- | ||
Adverb: | -ratnāvalivarāvabhāsasamudram | -ratnāvalivarāvabhāsasamudrāt |
Neuter declension scheme:
This is the Neuter declension of the word Ratnāvalivarāvabhāsasamudra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ratnāvalivarāvabhāsasamudram | ratnāvalivarāvabhāsasamudre | ratnāvalivarāvabhāsasamudrāṇi |
accusative. | ratnāvalivarāvabhāsasamudram | ratnāvalivarāvabhāsasamudre | ratnāvalivarāvabhāsasamudrāṇi |
instrumental. | ratnāvalivarāvabhāsasamudreṇa | ratnāvalivarāvabhāsasamudrābhyām | ratnāvalivarāvabhāsasamudraiḥ |
dative. | ratnāvalivarāvabhāsasamudrāya | ratnāvalivarāvabhāsasamudrābhyām | ratnāvalivarāvabhāsasamudrebhyaḥ |
ablative. | ratnāvalivarāvabhāsasamudrāt | ratnāvalivarāvabhāsasamudrābhyām | ratnāvalivarāvabhāsasamudrebhyaḥ |
genitive. | ratnāvalivarāvabhāsasamudrasya | ratnāvalivarāvabhāsasamudrayoḥ | ratnāvalivarāvabhāsasamudrāṇām |
locative. | ratnāvalivarāvabhāsasamudre | ratnāvalivarāvabhāsasamudrayoḥ | ratnāvalivarāvabhāsasamudreṣu |
vocative. | ratnāvalivarāvabhāsasamudra | ratnāvalivarāvabhāsasamudre | ratnāvalivarāvabhāsasamudrāṇi |
Compound: | ratnāvalivarāvabhāsasamudra- | ||
Adverb: | -ratnāvalivarāvabhāsasamudram | -ratnāvalivarāvabhāsasamudrāt |