Raṅgavimāna: Sanskrit declension schemes
Sanskrit Grammar
Raṅgavimāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Raṅgavimāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Raṅgavimāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | raṅgavimānaḥ | raṅgavimānau | raṅgavimānāḥ |
accusative. | raṅgavimānam | raṅgavimānau | raṅgavimānān |
instrumental. | raṅgavimānena | raṅgavimānābhyām | raṅgavimānaiḥraṅgavimānebhiḥ |
dative. | raṅgavimānāya | raṅgavimānābhyām | raṅgavimānebhyaḥ |
ablative. | raṅgavimānāt | raṅgavimānābhyām | raṅgavimānebhyaḥ |
genitive. | raṅgavimānasya | raṅgavimānayoḥ | raṅgavimānānām |
locative. | raṅgavimāne | raṅgavimānayoḥ | raṅgavimāneṣu |
vocative. | raṅgavimāna | raṅgavimānau | raṅgavimānāḥ |
Compound: | raṅgavimāna- | ||
Adverb: | -raṅgavimānam | -raṅgavimānāt |
Neuter declension scheme:
This is the Neuter declension of the word Raṅgavimāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | raṅgavimānam | raṅgavimāne | raṅgavimānāni |
accusative. | raṅgavimānam | raṅgavimāne | raṅgavimānāni |
instrumental. | raṅgavimānena | raṅgavimānābhyām | raṅgavimānaiḥ |
dative. | raṅgavimānāya | raṅgavimānābhyām | raṅgavimānebhyaḥ |
ablative. | raṅgavimānāt | raṅgavimānābhyām | raṅgavimānebhyaḥ |
genitive. | raṅgavimānasya | raṅgavimānayoḥ | raṅgavimānānām |
locative. | raṅgavimāne | raṅgavimānayoḥ | raṅgavimāneṣu |
vocative. | raṅgavimāna | raṅgavimāne | raṅgavimānāni |
Compound: | raṅgavimāna- | ||
Adverb: | -raṅgavimānam | -raṅgavimānāt |