Rāmapratiṣṭhā: Sanskrit declension schemes
Sanskrit Grammar
Rāmapratiṣṭhā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Rāmapratiṣṭhā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Rāmapratiṣṭhā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | rāmapratiṣṭhā | rāmapratiṣṭhe | rāmapratiṣṭhāḥ |
accusative. | rāmapratiṣṭhām | rāmapratiṣṭhe | rāmapratiṣṭhāḥ |
instrumental. | rāmapratiṣṭhayā | rāmapratiṣṭhābhyām | rāmapratiṣṭhābhiḥ |
dative. | rāmapratiṣṭhāyai | rāmapratiṣṭhābhyām | rāmapratiṣṭhābhyaḥ |
ablative. | rāmapratiṣṭhāyāḥ | rāmapratiṣṭhābhyām | rāmapratiṣṭhābhyaḥ |
genitive. | rāmapratiṣṭhāyāḥ | rāmapratiṣṭhayoḥ | rāmapratiṣṭhānām |
locative. | rāmapratiṣṭhāyām | rāmapratiṣṭhayoḥ | rāmapratiṣṭhāsu |
vocative. | rāmapratiṣṭhe | rāmapratiṣṭhe | rāmapratiṣṭhāḥ |
Compound: | |||
Adverb: | -rāmapratiṣṭham |