Rāmapāṇivāda: Sanskrit declension schemes
Sanskrit Grammar
Rāmapāṇivāda is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Rāmapāṇivāda is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Rāmapāṇivāda following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | rāmapāṇivādaḥ | rāmapāṇivādau | rāmapāṇivādāḥ |
accusative. | rāmapāṇivādam | rāmapāṇivādau | rāmapāṇivādān |
instrumental. | rāmapāṇivādena | rāmapāṇivādābhyām | rāmapāṇivādaiḥ |
dative. | rāmapāṇivādāya | rāmapāṇivādābhyām | rāmapāṇivādebhyaḥ |
ablative. | rāmapāṇivādāt | rāmapāṇivādābhyām | rāmapāṇivādebhyaḥ |
genitive. | rāmapāṇivādasya | rāmapāṇivādayoḥ | rāmapāṇivādānām |
locative. | rāmapāṇivāde | rāmapāṇivādayoḥ | rāmapāṇivādeṣu |
vocative. | rāmapāṇivāda | rāmapāṇivādau | rāmapāṇivādāḥ |
Compound: | rāmapāṇivāda- | ||
Adverb: | -rāmapāṇivādam | -rāmapāṇivādāt |
Neuter declension scheme:
This is the Neuter declension of the word Rāmapāṇivāda following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | rāmapāṇivādam | rāmapāṇivāde | rāmapāṇivādāni |
accusative. | rāmapāṇivādam | rāmapāṇivāde | rāmapāṇivādāni |
instrumental. | rāmapāṇivādena | rāmapāṇivādābhyām | rāmapāṇivādaiḥ |
dative. | rāmapāṇivādāya | rāmapāṇivādābhyām | rāmapāṇivādebhyaḥ |
ablative. | rāmapāṇivādāt | rāmapāṇivādābhyām | rāmapāṇivādebhyaḥ |
genitive. | rāmapāṇivādasya | rāmapāṇivādayoḥ | rāmapāṇivādānām |
locative. | rāmapāṇivāde | rāmapāṇivādayoḥ | rāmapāṇivādeṣu |
vocative. | rāmapāṇivāda | rāmapāṇivāde | rāmapāṇivādāni |
Compound: | rāmapāṇivāda- | ||
Adverb: | -rāmapāṇivādam | -rāmapāṇivādāt |