Rākṣosura: Sanskrit declension schemes
Sanskrit Grammar
Rākṣosura is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Rākṣosura is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Rākṣosura following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | rākṣosuraḥ | rākṣosurau | rākṣosurāḥ |
accusative. | rākṣosuram | rākṣosurau | rākṣosurān |
instrumental. | rākṣosureṇa | rākṣosurābhyām | rākṣosuraiḥ |
dative. | rākṣosurāya | rākṣosurābhyām | rākṣosurebhyaḥ |
ablative. | rākṣosurāt | rākṣosurābhyām | rākṣosurebhyaḥ |
genitive. | rākṣosurasya | rākṣosurayoḥ | rākṣosurāṇām |
locative. | rākṣosure | rākṣosurayoḥ | rākṣosureṣu |
vocative. | rākṣosura | rākṣosurau | rākṣosurāḥ |
Compound: | rākṣosura- | ||
Adverb: | -rākṣosuram | -rākṣosurāt |
Neuter declension scheme:
This is the Neuter declension of the word Rākṣosura following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | rākṣosuram | rākṣosure | rākṣosurāṇi |
accusative. | rākṣosuram | rākṣosure | rākṣosurāṇi |
instrumental. | rākṣosureṇa | rākṣosurābhyām | rākṣosuraiḥ |
dative. | rākṣosurāya | rākṣosurābhyām | rākṣosurebhyaḥ |
ablative. | rākṣosurāt | rākṣosurābhyām | rākṣosurebhyaḥ |
genitive. | rākṣosurasya | rākṣosurayoḥ | rākṣosurāṇām |
locative. | rākṣosure | rākṣosurayoḥ | rākṣosureṣu |
vocative. | rākṣosura | rākṣosure | rākṣosurāṇi |
Compound: | rākṣosura- | ||
Adverb: | -rākṣosuram | -rākṣosurāt |