Rājarāmanagara: Sanskrit declension schemes
Sanskrit Grammar
Rājarāmanagara is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Rājarāmanagara is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Rājarāmanagara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | rājarāmanagaram | rājarāmanagare | rājarāmanagarāṇi |
accusative. | rājarāmanagaram | rājarāmanagare | rājarāmanagarāṇi |
instrumental. | rājarāmanagareṇa | rājarāmanagarābhyām | rājarāmanagaraiḥ |
dative. | rājarāmanagarāya | rājarāmanagarābhyām | rājarāmanagarebhyaḥ |
ablative. | rājarāmanagarāt | rājarāmanagarābhyām | rājarāmanagarebhyaḥ |
genitive. | rājarāmanagarasya | rājarāmanagarayoḥ | rājarāmanagarāṇām |
locative. | rājarāmanagare | rājarāmanagarayoḥ | rājarāmanagareṣu |
vocative. | rājarāmanagara | rājarāmanagare | rājarāmanagarāṇi |
Compound: | rājarāmanagara- | ||
Adverb: | -rājarāmanagaram | -rājarāmanagarāt |