Rājagāmin: Sanskrit declension schemes
Sanskrit Grammar
Rājagāmin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Rājagāmin is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Rājagāmin following the rules for -min.
single | dual | plural | |
---|---|---|---|
nominative. | rājagāmī | rājagāminau | rājagāminaḥ |
accusative. | rājagāminam | rājagāminau | rājagāminaḥ |
instrumental. | rājagāminā | rājagāmibhyām | rājagāmibhiḥ |
dative. | rājagāmine | rājagāmibhyām | rājagāmibhyaḥ |
ablative. | rājagāminaḥ | rājagāmibhyām | rājagāmibhyaḥ |
genitive. | rājagāminaḥ | rājagāminoḥ | rājagāminām |
locative. | rājagāmini | rājagāminoḥ | rājagāmiṣu |
vocative. | rājagāmin | rājagāminau | rājagāminaḥ |
Compound: | rājagāmi- | ||
Adverb: | -rājagāmi |
Neuter declension scheme:
This is the Neuter declension of the word Rājagāmin following the rules for -min.
single | dual | plural | |
---|---|---|---|
nominative. | rājagāmi | rājagāminī | rājagāmīni |
accusative. | rājagāmi | rājagāminī | rājagāmīni |
instrumental. | rājagāminā | rājagāmibhyām | rājagāmibhiḥ |
dative. | rājagāmine | rājagāmibhyām | rājagāmibhyaḥ |
ablative. | rājagāminaḥ | rājagāmibhyām | rājagāmibhyaḥ |
genitive. | rājagāminaḥ | rājagāminoḥ | rājagāminām |
locative. | rājagāmini | rājagāminoḥ | rājagāmiṣu |
vocative. | rājagāmin | rājagāmi | rājagāminī | rājagāmīni |
Compound: | rājagāmi- | ||
Adverb: | -rājagāmi |