Rājādhiṣṭhāna: Sanskrit declension schemes
Sanskrit Grammar
Rājādhiṣṭhāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Rājādhiṣṭhāna is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Rājādhiṣṭhāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | rājādhiṣṭhānam | rājādhiṣṭhāne | rājādhiṣṭhānāni |
accusative. | rājādhiṣṭhānam | rājādhiṣṭhāne | rājādhiṣṭhānāni |
instrumental. | rājādhiṣṭhānena | rājādhiṣṭhānābhyām | rājādhiṣṭhānaiḥ |
dative. | rājādhiṣṭhānāya | rājādhiṣṭhānābhyām | rājādhiṣṭhānebhyaḥ |
ablative. | rājādhiṣṭhānāt | rājādhiṣṭhānābhyām | rājādhiṣṭhānebhyaḥ |
genitive. | rājādhiṣṭhānasya | rājādhiṣṭhānayoḥ | rājādhiṣṭhānānām |
locative. | rājādhiṣṭhāne | rājādhiṣṭhānayoḥ | rājādhiṣṭhāneṣu |
vocative. | rājādhiṣṭhāna | rājādhiṣṭhāne | rājādhiṣṭhānāni |
Compound: | rājādhiṣṭhāna- | ||
Adverb: | -rājādhiṣṭhānam | -rājādhiṣṭhānāt |