Puṣpasamṛddhi: Sanskrit declension schemes
Sanskrit Grammar
Puṣpasamṛddhi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Puṣpasamṛddhi is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Puṣpasamṛddhi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | puṣpasamṛddhiḥ | puṣpasamṛddhī | puṣpasamṛddhayaḥ |
accusative. | puṣpasamṛddhim | puṣpasamṛddhī | puṣpasamṛddhīn |
instrumental. | puṣpasamṛddhinā | puṣpasamṛddhibhyām | puṣpasamṛddhibhiḥ |
dative. | puṣpasamṛddhaye | puṣpasamṛddhibhyām | puṣpasamṛddhibhyaḥ |
ablative. | puṣpasamṛddheḥ | puṣpasamṛddhibhyām | puṣpasamṛddhibhyaḥ |
genitive. | puṣpasamṛddheḥ | puṣpasamṛddhyoḥ | puṣpasamṛddhīnām |
locative. | puṣpasamṛddhau | puṣpasamṛddhyoḥ | puṣpasamṛddhiṣu |
vocative. | puṣpasamṛddhe | puṣpasamṛddhī | puṣpasamṛddhayaḥ |
Compound: | puṣpasamṛddhi- | ||
Adverb: | -puṣpasamṛddhi |
Neuter declension scheme:
This is the Neuter declension of the word Puṣpasamṛddhi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | puṣpasamṛddhi | puṣpasamṛddhinī | puṣpasamṛddhīni |
accusative. | puṣpasamṛddhi | puṣpasamṛddhinī | puṣpasamṛddhīni |
instrumental. | puṣpasamṛddhinā | puṣpasamṛddhibhyām | puṣpasamṛddhibhiḥ |
dative. | puṣpasamṛddhine | puṣpasamṛddhibhyām | puṣpasamṛddhibhyaḥ |
ablative. | puṣpasamṛddhinaḥ | puṣpasamṛddhibhyām | puṣpasamṛddhibhyaḥ |
genitive. | puṣpasamṛddhinaḥ | puṣpasamṛddhinoḥ | puṣpasamṛddhīnām |
locative. | puṣpasamṛddhini | puṣpasamṛddhinoḥ | puṣpasamṛddhiṣu |
vocative. | puṣpasamṛddhi | puṣpasamṛddhinī | puṣpasamṛddhīni |
Compound: | puṣpasamṛddhi- | ||
Adverb: | -puṣpasamṛddhi |
Feminine declension scheme:
This is the Feminine declension of the word Puṣpasamṛddhi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | puṣpasamṛddhiḥ | puṣpasamṛddhī | puṣpasamṛddhayaḥ |
accusative. | puṣpasamṛddhim | puṣpasamṛddhī | puṣpasamṛddhīḥ |
instrumental. | puṣpasamṛddhyā | puṣpasamṛddhibhyām | puṣpasamṛddhibhiḥ |
dative. | puṣpasamṛddhyai | puṣpasamṛddhaye | puṣpasamṛddhibhyām | puṣpasamṛddhibhyaḥ |
ablative. | puṣpasamṛddhyāḥ | puṣpasamṛddheḥ | puṣpasamṛddhibhyām | puṣpasamṛddhibhyaḥ |
genitive. | puṣpasamṛddhyāḥ | puṣpasamṛddheḥ | puṣpasamṛddhyoḥ | puṣpasamṛddhīnām |
locative. | puṣpasamṛddhyām | puṣpasamṛddhau | puṣpasamṛddhyoḥ | puṣpasamṛddhiṣu |
vocative. | puṣpasamṛddhe | puṣpasamṛddhī | puṣpasamṛddhayaḥ |
Compound: | puṣpasamṛddhi- | ||
Adverb: | -puṣpasamṛddhi |