Puṣkarākṣa: Sanskrit declension schemes
Sanskrit Grammar
Puṣkarākṣa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Puṣkarākṣa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Puṣkarākṣa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | puṣkarākṣaḥ | puṣkarākṣau | puṣkarākṣāḥ |
accusative. | puṣkarākṣam | puṣkarākṣau | puṣkarākṣān |
instrumental. | puṣkarākṣeṇa | puṣkarākṣābhyām | puṣkarākṣaiḥ |
dative. | puṣkarākṣāya | puṣkarākṣābhyām | puṣkarākṣebhyaḥ |
ablative. | puṣkarākṣāt | puṣkarākṣābhyām | puṣkarākṣebhyaḥ |
genitive. | puṣkarākṣasya | puṣkarākṣayoḥ | puṣkarākṣāṇām |
locative. | puṣkarākṣe | puṣkarākṣayoḥ | puṣkarākṣeṣu |
vocative. | puṣkarākṣa | puṣkarākṣau | puṣkarākṣāḥ |
Compound: | puṣkarākṣa- | ||
Adverb: | -puṣkarākṣam | -puṣkarākṣāt |
Neuter declension scheme:
This is the Neuter declension of the word Puṣkarākṣa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | puṣkarākṣam | puṣkarākṣe | puṣkarākṣāṇi |
accusative. | puṣkarākṣam | puṣkarākṣe | puṣkarākṣāṇi |
instrumental. | puṣkarākṣeṇa | puṣkarākṣābhyām | puṣkarākṣaiḥ |
dative. | puṣkarākṣāya | puṣkarākṣābhyām | puṣkarākṣebhyaḥ |
ablative. | puṣkarākṣāt | puṣkarākṣābhyām | puṣkarākṣebhyaḥ |
genitive. | puṣkarākṣasya | puṣkarākṣayoḥ | puṣkarākṣāṇām |
locative. | puṣkarākṣe | puṣkarākṣayoḥ | puṣkarākṣeṣu |
vocative. | puṣkarākṣa | puṣkarākṣe | puṣkarākṣāṇi |
Compound: | puṣkarākṣa- | ||
Adverb: | -puṣkarākṣam | -puṣkarākṣāt |