Puṇyatīrtha: Sanskrit declension schemes
Sanskrit Grammar
Puṇyatīrtha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Puṇyatīrtha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Puṇyatīrtha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | puṇyatīrthaḥ | puṇyatīrthau | puṇyatīrthāḥ |
accusative. | puṇyatīrtham | puṇyatīrthau | puṇyatīrthān |
instrumental. | puṇyatīrthena | puṇyatīrthābhyām | puṇyatīrthaiḥ |
dative. | puṇyatīrthāya | puṇyatīrthābhyām | puṇyatīrthebhyaḥ |
ablative. | puṇyatīrthāt | puṇyatīrthābhyām | puṇyatīrthebhyaḥ |
genitive. | puṇyatīrthasya | puṇyatīrthayoḥ | puṇyatīrthānām |
locative. | puṇyatīrthe | puṇyatīrthayoḥ | puṇyatīrtheṣu |
vocative. | puṇyatīrtha | puṇyatīrthau | puṇyatīrthāḥ |
Compound: | puṇyatīrtha- | ||
Adverb: | -puṇyatīrtham | -puṇyatīrthāt |
Neuter declension scheme:
This is the Neuter declension of the word Puṇyatīrtha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | puṇyatīrtham | puṇyatīrthe | puṇyatīrthāni |
accusative. | puṇyatīrtham | puṇyatīrthe | puṇyatīrthāni |
instrumental. | puṇyatīrthena | puṇyatīrthābhyām | puṇyatīrthaiḥ |
dative. | puṇyatīrthāya | puṇyatīrthābhyām | puṇyatīrthebhyaḥ |
ablative. | puṇyatīrthāt | puṇyatīrthābhyām | puṇyatīrthebhyaḥ |
genitive. | puṇyatīrthasya | puṇyatīrthayoḥ | puṇyatīrthānām |
locative. | puṇyatīrthe | puṇyatīrthayoḥ | puṇyatīrtheṣu |
vocative. | puṇyatīrtha | puṇyatīrthe | puṇyatīrthāni |
Compound: | puṇyatīrtha- | ||
Adverb: | -puṇyatīrtham | -puṇyatīrthāt |