Pratyālīḍhasthāna: Sanskrit declension schemes
Sanskrit Grammar
Pratyālīḍhasthāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pratyālīḍhasthāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pratyālīḍhasthāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pratyālīḍhasthānaḥ | pratyālīḍhasthānau | pratyālīḍhasthānāḥ |
accusative. | pratyālīḍhasthānam | pratyālīḍhasthānau | pratyālīḍhasthānān |
instrumental. | pratyālīḍhasthānena | pratyālīḍhasthānābhyām | pratyālīḍhasthānaiḥ |
dative. | pratyālīḍhasthānāya | pratyālīḍhasthānābhyām | pratyālīḍhasthānebhyaḥ |
ablative. | pratyālīḍhasthānāt | pratyālīḍhasthānābhyām | pratyālīḍhasthānebhyaḥ |
genitive. | pratyālīḍhasthānasya | pratyālīḍhasthānayoḥ | pratyālīḍhasthānānām |
locative. | pratyālīḍhasthāne | pratyālīḍhasthānayoḥ | pratyālīḍhasthāneṣu |
vocative. | pratyālīḍhasthāna | pratyālīḍhasthānau | pratyālīḍhasthānāḥ |
Compound: | pratyālīḍhasthāna- | ||
Adverb: | -pratyālīḍhasthānam | -pratyālīḍhasthānāt |
Neuter declension scheme:
This is the Neuter declension of the word Pratyālīḍhasthāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pratyālīḍhasthānam | pratyālīḍhasthāne | pratyālīḍhasthānāni |
accusative. | pratyālīḍhasthānam | pratyālīḍhasthāne | pratyālīḍhasthānāni |
instrumental. | pratyālīḍhasthānena | pratyālīḍhasthānābhyām | pratyālīḍhasthānaiḥ |
dative. | pratyālīḍhasthānāya | pratyālīḍhasthānābhyām | pratyālīḍhasthānebhyaḥ |
ablative. | pratyālīḍhasthānāt | pratyālīḍhasthānābhyām | pratyālīḍhasthānebhyaḥ |
genitive. | pratyālīḍhasthānasya | pratyālīḍhasthānayoḥ | pratyālīḍhasthānānām |
locative. | pratyālīḍhasthāne | pratyālīḍhasthānayoḥ | pratyālīḍhasthāneṣu |
vocative. | pratyālīḍhasthāna | pratyālīḍhasthāne | pratyālīḍhasthānāni |
Compound: | pratyālīḍhasthāna- | ||
Adverb: | -pratyālīḍhasthānam | -pratyālīḍhasthānāt |