Pratisaṃdhāna: Sanskrit declension schemes
Sanskrit Grammar
Pratisaṃdhāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pratisaṃdhāna is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Pratisaṃdhāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pratisaṃdhānam | pratisaṃdhāne | pratisaṃdhānāni |
accusative. | pratisaṃdhānam | pratisaṃdhāne | pratisaṃdhānāni |
instrumental. | pratisaṃdhānena | pratisaṃdhānābhyām | pratisaṃdhānaiḥ |
dative. | pratisaṃdhānāya | pratisaṃdhānābhyām | pratisaṃdhānebhyaḥ |
ablative. | pratisaṃdhānāt | pratisaṃdhānābhyām | pratisaṃdhānebhyaḥ |
genitive. | pratisaṃdhānasya | pratisaṃdhānayoḥ | pratisaṃdhānānām |
locative. | pratisaṃdhāne | pratisaṃdhānayoḥ | pratisaṃdhāneṣu |
vocative. | pratisaṃdhāna | pratisaṃdhāne | pratisaṃdhānāni |
Compound: | pratisaṃdhāna- | ||
Adverb: | -pratisaṃdhānam | -pratisaṃdhānāt |