Pratibhāna: Sanskrit declension schemes
Sanskrit Grammar
Pratibhāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pratibhāna is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Pratibhāna following the rules for -a.
neuter a-stem declension for 'Pratibhāna'
single | dual | plural | |
---|---|---|---|
nominative. | pratibhānam | pratibhāne | pratibhānāni |
accusative. | pratibhānam | pratibhāne | pratibhānāni |
instrumental. | pratibhānena | pratibhānābhyām | pratibhānaiḥ |
dative. | pratibhānāya | pratibhānābhyām | pratibhānebhyaḥ |
ablative. | pratibhānāt | pratibhānābhyām | pratibhānebhyaḥ |
genitive. | pratibhānasya | pratibhānayoḥ | pratibhānānām |
locative. | pratibhāne | pratibhānayoḥ | pratibhāneṣu |
vocative. | pratibhāna | pratibhāne | pratibhānāni |
Compound: | pratibhāna- | ||
Adverb: | -pratibhānam | -pratibhānāt |