Pratiṣṭhitamātra: Sanskrit declension schemes
Sanskrit Grammar
Pratiṣṭhitamātra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pratiṣṭhitamātra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pratiṣṭhitamātra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pratiṣṭhitamātraḥ | pratiṣṭhitamātrau | pratiṣṭhitamātrāḥ |
accusative. | pratiṣṭhitamātram | pratiṣṭhitamātrau | pratiṣṭhitamātrān |
instrumental. | pratiṣṭhitamātreṇa | pratiṣṭhitamātrābhyām | pratiṣṭhitamātraiḥ |
dative. | pratiṣṭhitamātrāya | pratiṣṭhitamātrābhyām | pratiṣṭhitamātrebhyaḥ |
ablative. | pratiṣṭhitamātrāt | pratiṣṭhitamātrābhyām | pratiṣṭhitamātrebhyaḥ |
genitive. | pratiṣṭhitamātrasya | pratiṣṭhitamātrayoḥ | pratiṣṭhitamātrāṇām |
locative. | pratiṣṭhitamātre | pratiṣṭhitamātrayoḥ | pratiṣṭhitamātreṣu |
vocative. | pratiṣṭhitamātra | pratiṣṭhitamātrau | pratiṣṭhitamātrāḥ |
Compound: | pratiṣṭhitamātra- | ||
Adverb: | -pratiṣṭhitamātram | -pratiṣṭhitamātrāt |
Neuter declension scheme:
This is the Neuter declension of the word Pratiṣṭhitamātra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pratiṣṭhitamātram | pratiṣṭhitamātre | pratiṣṭhitamātrāṇi |
accusative. | pratiṣṭhitamātram | pratiṣṭhitamātre | pratiṣṭhitamātrāṇi |
instrumental. | pratiṣṭhitamātreṇa | pratiṣṭhitamātrābhyām | pratiṣṭhitamātraiḥ |
dative. | pratiṣṭhitamātrāya | pratiṣṭhitamātrābhyām | pratiṣṭhitamātrebhyaḥ |
ablative. | pratiṣṭhitamātrāt | pratiṣṭhitamātrābhyām | pratiṣṭhitamātrebhyaḥ |
genitive. | pratiṣṭhitamātrasya | pratiṣṭhitamātrayoḥ | pratiṣṭhitamātrāṇām |
locative. | pratiṣṭhitamātre | pratiṣṭhitamātrayoḥ | pratiṣṭhitamātreṣu |
vocative. | pratiṣṭhitamātra | pratiṣṭhitamātre | pratiṣṭhitamātrāṇi |
Compound: | pratiṣṭhitamātra- | ||
Adverb: | -pratiṣṭhitamātram | -pratiṣṭhitamātrāt |