Pratiṣṭhāvidhāna: Sanskrit declension schemes
Sanskrit Grammar
Pratiṣṭhāvidhāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pratiṣṭhāvidhāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pratiṣṭhāvidhāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pratiṣṭhāvidhānaḥ | pratiṣṭhāvidhānau | pratiṣṭhāvidhānāḥ |
accusative. | pratiṣṭhāvidhānam | pratiṣṭhāvidhānau | pratiṣṭhāvidhānān |
instrumental. | pratiṣṭhāvidhānena | pratiṣṭhāvidhānābhyām | pratiṣṭhāvidhānaiḥpratiṣṭhāvidhānebhiḥ |
dative. | pratiṣṭhāvidhānāya | pratiṣṭhāvidhānābhyām | pratiṣṭhāvidhānebhyaḥ |
ablative. | pratiṣṭhāvidhānāt | pratiṣṭhāvidhānābhyām | pratiṣṭhāvidhānebhyaḥ |
genitive. | pratiṣṭhāvidhānasya | pratiṣṭhāvidhānayoḥ | pratiṣṭhāvidhānānām |
locative. | pratiṣṭhāvidhāne | pratiṣṭhāvidhānayoḥ | pratiṣṭhāvidhāneṣu |
vocative. | pratiṣṭhāvidhāna | pratiṣṭhāvidhānau | pratiṣṭhāvidhānāḥ |
Compound: | pratiṣṭhāvidhāna- | ||
Adverb: | -pratiṣṭhāvidhānam | -pratiṣṭhāvidhānāt |
Neuter declension scheme:
This is the Neuter declension of the word Pratiṣṭhāvidhāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pratiṣṭhāvidhānam | pratiṣṭhāvidhāne | pratiṣṭhāvidhānāni |
accusative. | pratiṣṭhāvidhānam | pratiṣṭhāvidhāne | pratiṣṭhāvidhānāni |
instrumental. | pratiṣṭhāvidhānena | pratiṣṭhāvidhānābhyām | pratiṣṭhāvidhānaiḥ |
dative. | pratiṣṭhāvidhānāya | pratiṣṭhāvidhānābhyām | pratiṣṭhāvidhānebhyaḥ |
ablative. | pratiṣṭhāvidhānāt | pratiṣṭhāvidhānābhyām | pratiṣṭhāvidhānebhyaḥ |
genitive. | pratiṣṭhāvidhānasya | pratiṣṭhāvidhānayoḥ | pratiṣṭhāvidhānānām |
locative. | pratiṣṭhāvidhāne | pratiṣṭhāvidhānayoḥ | pratiṣṭhāvidhāneṣu |
vocative. | pratiṣṭhāvidhāna | pratiṣṭhāvidhāne | pratiṣṭhāvidhānāni |
Compound: | pratiṣṭhāvidhāna- | ||
Adverb: | -pratiṣṭhāvidhānam | -pratiṣṭhāvidhānāt |