Pratiśaṅkita: Sanskrit declension schemes
Sanskrit Grammar
Pratiśaṅkita is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pratiśaṅkita is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pratiśaṅkita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pratiśaṅkitaḥ | pratiśaṅkitau | pratiśaṅkitāḥ |
accusative. | pratiśaṅkitam | pratiśaṅkitau | pratiśaṅkitān |
instrumental. | pratiśaṅkitena | pratiśaṅkitābhyām | pratiśaṅkitaiḥpratiśaṅkitebhiḥ |
dative. | pratiśaṅkitāya | pratiśaṅkitābhyām | pratiśaṅkitebhyaḥ |
ablative. | pratiśaṅkitāt | pratiśaṅkitābhyām | pratiśaṅkitebhyaḥ |
genitive. | pratiśaṅkitasya | pratiśaṅkitayoḥ | pratiśaṅkitānām |
locative. | pratiśaṅkite | pratiśaṅkitayoḥ | pratiśaṅkiteṣu |
vocative. | pratiśaṅkita | pratiśaṅkitau | pratiśaṅkitāḥ |
Compound: | pratiśaṅkita- | ||
Adverb: | -pratiśaṅkitam | -pratiśaṅkitāt |
Neuter declension scheme:
This is the Neuter declension of the word Pratiśaṅkita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pratiśaṅkitam | pratiśaṅkite | pratiśaṅkitāni |
accusative. | pratiśaṅkitam | pratiśaṅkite | pratiśaṅkitāni |
instrumental. | pratiśaṅkitena | pratiśaṅkitābhyām | pratiśaṅkitaiḥ |
dative. | pratiśaṅkitāya | pratiśaṅkitābhyām | pratiśaṅkitebhyaḥ |
ablative. | pratiśaṅkitāt | pratiśaṅkitābhyām | pratiśaṅkitebhyaḥ |
genitive. | pratiśaṅkitasya | pratiśaṅkitayoḥ | pratiśaṅkitānām |
locative. | pratiśaṅkite | pratiśaṅkitayoḥ | pratiśaṅkiteṣu |
vocative. | pratiśaṅkita | pratiśaṅkite | pratiśaṅkitāni |
Compound: | pratiśaṅkita- | ||
Adverb: | -pratiśaṅkitam | -pratiśaṅkitāt |