Pratiśāntakopa: Sanskrit declension schemes
Sanskrit Grammar
Pratiśāntakopa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pratiśāntakopa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pratiśāntakopa following the rules for -a.
masculine a-stem declension for 'Pratiśāntakopa'
single | dual | plural | |
---|---|---|---|
nominative. | pratiśāntakopaḥ | pratiśāntakopau | pratiśāntakopāḥ |
accusative. | pratiśāntakopam | pratiśāntakopau | pratiśāntakopān |
instrumental. | pratiśāntakopena | pratiśāntakopābhyām | pratiśāntakopaiḥ |
dative. | pratiśāntakopāya | pratiśāntakopābhyām | pratiśāntakopebhyaḥ |
ablative. | pratiśāntakopāt | pratiśāntakopābhyām | pratiśāntakopebhyaḥ |
genitive. | pratiśāntakopasya | pratiśāntakopayoḥ | pratiśāntakopānām |
locative. | pratiśāntakope | pratiśāntakopayoḥ | pratiśāntakopeṣu |
vocative. | pratiśāntakopa | pratiśāntakopau | pratiśāntakopāḥ |
Compound: | pratiśāntakopa- | ||
Adverb: | -pratiśāntakopam | -pratiśāntakopāt |
Neuter declension scheme:
This is the Neuter declension of the word Pratiśāntakopa following the rules for -a.
neuter a-stem declension for 'Pratiśāntakopa'
single | dual | plural | |
---|---|---|---|
nominative. | pratiśāntakopam | pratiśāntakope | pratiśāntakopāni |
accusative. | pratiśāntakopam | pratiśāntakope | pratiśāntakopāni |
instrumental. | pratiśāntakopena | pratiśāntakopābhyām | pratiśāntakopaiḥ |
dative. | pratiśāntakopāya | pratiśāntakopābhyām | pratiśāntakopebhyaḥ |
ablative. | pratiśāntakopāt | pratiśāntakopābhyām | pratiśāntakopebhyaḥ |
genitive. | pratiśāntakopasya | pratiśāntakopayoḥ | pratiśāntakopānām |
locative. | pratiśāntakope | pratiśāntakopayoḥ | pratiśāntakopeṣu |
vocative. | pratiśāntakopa | pratiśāntakope | pratiśāntakopāni |
Compound: | pratiśāntakopa- | ||
Adverb: | -pratiśāntakopam | -pratiśāntakopāt |