Pradakṣiṇīkṛtya: Sanskrit declension schemes
Sanskrit Grammar
Pradakṣiṇīkṛtya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pradakṣiṇīkṛtya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pradakṣiṇīkṛtya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pradakṣiṇīkṛtyaḥ | pradakṣiṇīkṛtyau | pradakṣiṇīkṛtyāḥ |
accusative. | pradakṣiṇīkṛtyam | pradakṣiṇīkṛtyau | pradakṣiṇīkṛtyān |
instrumental. | pradakṣiṇīkṛtyena | pradakṣiṇīkṛtyābhyām | pradakṣiṇīkṛtyaiḥ |
dative. | pradakṣiṇīkṛtyāya | pradakṣiṇīkṛtyābhyām | pradakṣiṇīkṛtyebhyaḥ |
ablative. | pradakṣiṇīkṛtyāt | pradakṣiṇīkṛtyābhyām | pradakṣiṇīkṛtyebhyaḥ |
genitive. | pradakṣiṇīkṛtyasya | pradakṣiṇīkṛtyayoḥ | pradakṣiṇīkṛtyānām |
locative. | pradakṣiṇīkṛtye | pradakṣiṇīkṛtyayoḥ | pradakṣiṇīkṛtyeṣu |
vocative. | pradakṣiṇīkṛtya | pradakṣiṇīkṛtyau | pradakṣiṇīkṛtyāḥ |
Compound: | pradakṣiṇīkṛtya- | ||
Adverb: | -pradakṣiṇīkṛtyam | -pradakṣiṇīkṛtyāt |
Neuter declension scheme:
This is the Neuter declension of the word Pradakṣiṇīkṛtya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pradakṣiṇīkṛtyam | pradakṣiṇīkṛtye | pradakṣiṇīkṛtyāni |
accusative. | pradakṣiṇīkṛtyam | pradakṣiṇīkṛtye | pradakṣiṇīkṛtyāni |
instrumental. | pradakṣiṇīkṛtyena | pradakṣiṇīkṛtyābhyām | pradakṣiṇīkṛtyaiḥ |
dative. | pradakṣiṇīkṛtyāya | pradakṣiṇīkṛtyābhyām | pradakṣiṇīkṛtyebhyaḥ |
ablative. | pradakṣiṇīkṛtyāt | pradakṣiṇīkṛtyābhyām | pradakṣiṇīkṛtyebhyaḥ |
genitive. | pradakṣiṇīkṛtyasya | pradakṣiṇīkṛtyayoḥ | pradakṣiṇīkṛtyānām |
locative. | pradakṣiṇīkṛtye | pradakṣiṇīkṛtyayoḥ | pradakṣiṇīkṛtyeṣu |
vocative. | pradakṣiṇīkṛtya | pradakṣiṇīkṛtye | pradakṣiṇīkṛtyāni |
Compound: | pradakṣiṇīkṛtya- | ||
Adverb: | -pradakṣiṇīkṛtyam | -pradakṣiṇīkṛtyāt |