Praṇidhijñāna: Sanskrit declension schemes
Sanskrit Grammar
Praṇidhijñāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Praṇidhijñāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Praṇidhijñāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | praṇidhijñānaḥ | praṇidhijñānau | praṇidhijñānāḥ |
accusative. | praṇidhijñānam | praṇidhijñānau | praṇidhijñānān |
instrumental. | praṇidhijñānena | praṇidhijñānābhyām | praṇidhijñānaiḥ |
dative. | praṇidhijñānāya | praṇidhijñānābhyām | praṇidhijñānebhyaḥ |
ablative. | praṇidhijñānāt | praṇidhijñānābhyām | praṇidhijñānebhyaḥ |
genitive. | praṇidhijñānasya | praṇidhijñānayoḥ | praṇidhijñānānām |
locative. | praṇidhijñāne | praṇidhijñānayoḥ | praṇidhijñāneṣu |
vocative. | praṇidhijñāna | praṇidhijñānau | praṇidhijñānāḥ |
Compound: | praṇidhijñāna- | ||
Adverb: | -praṇidhijñānam | -praṇidhijñānāt |
Neuter declension scheme:
This is the Neuter declension of the word Praṇidhijñāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | praṇidhijñānam | praṇidhijñāne | praṇidhijñānāni |
accusative. | praṇidhijñānam | praṇidhijñāne | praṇidhijñānāni |
instrumental. | praṇidhijñānena | praṇidhijñānābhyām | praṇidhijñānaiḥ |
dative. | praṇidhijñānāya | praṇidhijñānābhyām | praṇidhijñānebhyaḥ |
ablative. | praṇidhijñānāt | praṇidhijñānābhyām | praṇidhijñānebhyaḥ |
genitive. | praṇidhijñānasya | praṇidhijñānayoḥ | praṇidhijñānānām |
locative. | praṇidhijñāne | praṇidhijñānayoḥ | praṇidhijñāneṣu |
vocative. | praṇidhijñāna | praṇidhijñāne | praṇidhijñānāni |
Compound: | praṇidhijñāna- | ||
Adverb: | -praṇidhijñānam | -praṇidhijñānāt |