Prāveya: Sanskrit declension schemes
Sanskrit Grammar
Prāveya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Prāveya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Prāveya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | prāveyaḥ | prāveyau | prāveyāḥ |
accusative. | prāveyam | prāveyau | prāveyān |
instrumental. | prāveyeṇa | prāveyābhyām | prāveyaiḥ |
dative. | prāveyāya | prāveyābhyām | prāveyebhyaḥ |
ablative. | prāveyāt | prāveyābhyām | prāveyebhyaḥ |
genitive. | prāveyasya | prāveyayoḥ | prāveyāṇām |
locative. | prāveye | prāveyayoḥ | prāveyeṣu |
vocative. | prāveya | prāveyau | prāveyāḥ |
Compound: | prāveya- | ||
Adverb: | -prāveyam | -prāveyāt |
Neuter declension scheme:
This is the Neuter declension of the word Prāveya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | prāveyam | prāveye | prāveyāṇi |
accusative. | prāveyam | prāveye | prāveyāṇi |
instrumental. | prāveyeṇa | prāveyābhyām | prāveyaiḥ |
dative. | prāveyāya | prāveyābhyām | prāveyebhyaḥ |
ablative. | prāveyāt | prāveyābhyām | prāveyebhyaḥ |
genitive. | prāveyasya | prāveyayoḥ | prāveyāṇām |
locative. | prāveye | prāveyayoḥ | prāveyeṣu |
vocative. | prāveya | prāveye | prāveyāṇi |
Compound: | prāveya- | ||
Adverb: | -prāveyam | -prāveyāt |