Prāvṛṣīṇa: Sanskrit declension schemes
Sanskrit Grammar
Prāvṛṣīṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Prāvṛṣīṇa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Prāvṛṣīṇa following the rules for -a.
masculine a-stem declension for 'Prāvṛṣīṇa'
single | dual | plural | |
---|---|---|---|
nominative. | prāvṛṣīṇaḥ | prāvṛṣīṇau | prāvṛṣīṇāḥ |
accusative. | prāvṛṣīṇam | prāvṛṣīṇau | prāvṛṣīṇān |
instrumental. | prāvṛṣīṇena | prāvṛṣīṇābhyām | prāvṛṣīṇaiḥ |
dative. | prāvṛṣīṇāya | prāvṛṣīṇābhyām | prāvṛṣīṇebhyaḥ |
ablative. | prāvṛṣīṇāt | prāvṛṣīṇābhyām | prāvṛṣīṇebhyaḥ |
genitive. | prāvṛṣīṇasya | prāvṛṣīṇayoḥ | prāvṛṣīṇānām |
locative. | prāvṛṣīṇe | prāvṛṣīṇayoḥ | prāvṛṣīṇeṣu |
vocative. | prāvṛṣīṇa | prāvṛṣīṇau | prāvṛṣīṇāḥ |
Compound: | prāvṛṣīṇa- | ||
Adverb: | -prāvṛṣīṇam | -prāvṛṣīṇāt |
Neuter declension scheme:
This is the Neuter declension of the word Prāvṛṣīṇa following the rules for -a.
neuter a-stem declension for 'Prāvṛṣīṇa'
single | dual | plural | |
---|---|---|---|
nominative. | prāvṛṣīṇam | prāvṛṣīṇe | prāvṛṣīṇāni |
accusative. | prāvṛṣīṇam | prāvṛṣīṇe | prāvṛṣīṇāni |
instrumental. | prāvṛṣīṇena | prāvṛṣīṇābhyām | prāvṛṣīṇaiḥ |
dative. | prāvṛṣīṇāya | prāvṛṣīṇābhyām | prāvṛṣīṇebhyaḥ |
ablative. | prāvṛṣīṇāt | prāvṛṣīṇābhyām | prāvṛṣīṇebhyaḥ |
genitive. | prāvṛṣīṇasya | prāvṛṣīṇayoḥ | prāvṛṣīṇānām |
locative. | prāvṛṣīṇe | prāvṛṣīṇayoḥ | prāvṛṣīṇeṣu |
vocative. | prāvṛṣīṇa | prāvṛṣīṇe | prāvṛṣīṇāni |
Compound: | prāvṛṣīṇa- | ||
Adverb: | -prāvṛṣīṇam | -prāvṛṣīṇāt |