Prātaḥkālavaktavya: Sanskrit declension schemes
Sanskrit Grammar
Prātaḥkālavaktavya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Prātaḥkālavaktavya is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Prātaḥkālavaktavya following the rules for -a.
neuter a-stem declension for 'Prātaḥkālavaktavya'
single | dual | plural | |
---|---|---|---|
nominative. | prātaḥkālavaktavyam | prātaḥkālavaktavye | prātaḥkālavaktavyāni |
accusative. | prātaḥkālavaktavyam | prātaḥkālavaktavye | prātaḥkālavaktavyāni |
instrumental. | prātaḥkālavaktavyena | prātaḥkālavaktavyābhyām | prātaḥkālavaktavyaiḥ |
dative. | prātaḥkālavaktavyāya | prātaḥkālavaktavyābhyām | prātaḥkālavaktavyebhyaḥ |
ablative. | prātaḥkālavaktavyāt | prātaḥkālavaktavyābhyām | prātaḥkālavaktavyebhyaḥ |
genitive. | prātaḥkālavaktavyasya | prātaḥkālavaktavyayoḥ | prātaḥkālavaktavyānām |
locative. | prātaḥkālavaktavye | prātaḥkālavaktavyayoḥ | prātaḥkālavaktavyeṣu |
vocative. | prātaḥkālavaktavya | prātaḥkālavaktavye | prātaḥkālavaktavyāni |
Compound: | prātaḥkālavaktavya- | ||
Adverb: | -prātaḥkālavaktavyam | -prātaḥkālavaktavyāt |