Prārthanīya: Sanskrit declension schemes
Sanskrit Grammar
Prārthanīya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Prārthanīya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Prārthanīya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | prārthanīyaḥ | prārthanīyau | prārthanīyāḥ |
accusative. | prārthanīyam | prārthanīyau | prārthanīyān |
instrumental. | prārthanīyena | prārthanīyābhyām | prārthanīyaiḥ |
dative. | prārthanīyāya | prārthanīyābhyām | prārthanīyebhyaḥ |
ablative. | prārthanīyāt | prārthanīyābhyām | prārthanīyebhyaḥ |
genitive. | prārthanīyasya | prārthanīyayoḥ | prārthanīyānām |
locative. | prārthanīye | prārthanīyayoḥ | prārthanīyeṣu |
vocative. | prārthanīya | prārthanīyau | prārthanīyāḥ |
Compound: | prārthanīya- | ||
Adverb: | -prārthanīyam | -prārthanīyāt |
Neuter declension scheme:
This is the Neuter declension of the word Prārthanīya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | prārthanīyam | prārthanīye | prārthanīyāni |
accusative. | prārthanīyam | prārthanīye | prārthanīyāni |
instrumental. | prārthanīyena | prārthanīyābhyām | prārthanīyaiḥ |
dative. | prārthanīyāya | prārthanīyābhyām | prārthanīyebhyaḥ |
ablative. | prārthanīyāt | prārthanīyābhyām | prārthanīyebhyaḥ |
genitive. | prārthanīyasya | prārthanīyayoḥ | prārthanīyānām |
locative. | prārthanīye | prārthanīyayoḥ | prārthanīyeṣu |
vocative. | prārthanīya | prārthanīye | prārthanīyāni |
Compound: | prārthanīya- | ||
Adverb: | -prārthanīyam | -prārthanīyāt |