Prāptavat: Sanskrit declension schemes
Sanskrit Grammar
Prāptavat is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Prāptavat is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Prāptavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | prāptavān | prāptavantau | prāptavantaḥ |
accusative. | prāptavantam | prāptavantau | prāptavataḥ |
instrumental. | prāptavatā | prāptavadbhyām | prāptavadbhiḥ |
dative. | prāptavate | prāptavadbhyām | prāptavadbhyaḥ |
ablative. | prāptavataḥ | prāptavadbhyām | prāptavadbhyaḥ |
genitive. | prāptavataḥ | prāptavatoḥ | prāptavatām |
locative. | prāptavati | prāptavatoḥ | prāptavatsu |
vocative. | prāptavan | prāptavantau | prāptavantaḥ |
Compound: | prāptavat- | ||
Adverb: | -prāptavantam |
Neuter declension scheme:
This is the Neuter declension of the word Prāptavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | prāptavat | prāptavantī | prāptavatī | prāptavanti |
accusative. | prāptavat | prāptavantī | prāptavatī | prāptavanti |
instrumental. | prāptavatā | prāptavadbhyām | prāptavadbhiḥ |
dative. | prāptavate | prāptavadbhyām | prāptavadbhyaḥ |
ablative. | prāptavataḥ | prāptavadbhyām | prāptavadbhyaḥ |
genitive. | prāptavataḥ | prāptavatoḥ | prāptavatām |
locative. | prāptavati | prāptavatoḥ | prāptavatsu |
vocative. | prāptavat | prāptavantī | prāptavatī | prāptavanti |
Compound: | |||
Adverb: | -prāptavatam |