Prāgudakplavana: Sanskrit declension schemes
Sanskrit Grammar
Prāgudakplavana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Prāgudakplavana is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Prāgudakplavana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | prāgudakplavanaḥ | prāgudakplavanau | prāgudakplavanāḥ |
accusative. | prāgudakplavanam | prāgudakplavanau | prāgudakplavanān |
instrumental. | prāgudakplavanena | prāgudakplavanābhyām | prāgudakplavanaiḥ |
dative. | prāgudakplavanāya | prāgudakplavanābhyām | prāgudakplavanebhyaḥ |
ablative. | prāgudakplavanāt | prāgudakplavanābhyām | prāgudakplavanebhyaḥ |
genitive. | prāgudakplavanasya | prāgudakplavanayoḥ | prāgudakplavanānām |
locative. | prāgudakplavane | prāgudakplavanayoḥ | prāgudakplavaneṣu |
vocative. | prāgudakplavana | prāgudakplavanau | prāgudakplavanāḥ |
Compound: | prāgudakplavana- | ||
Adverb: | -prāgudakplavanam | -prāgudakplavanāt |
Neuter declension scheme:
This is the Neuter declension of the word Prāgudakplavana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | prāgudakplavanam | prāgudakplavane | prāgudakplavanāni |
accusative. | prāgudakplavanam | prāgudakplavane | prāgudakplavanāni |
instrumental. | prāgudakplavanena | prāgudakplavanābhyām | prāgudakplavanaiḥ |
dative. | prāgudakplavanāya | prāgudakplavanābhyām | prāgudakplavanebhyaḥ |
ablative. | prāgudakplavanāt | prāgudakplavanābhyām | prāgudakplavanebhyaḥ |
genitive. | prāgudakplavanasya | prāgudakplavanayoḥ | prāgudakplavanānām |
locative. | prāgudakplavane | prāgudakplavanayoḥ | prāgudakplavaneṣu |
vocative. | prāgudakplavana | prāgudakplavane | prāgudakplavanāni |
Compound: | prāgudakplavana- | ||
Adverb: | -prāgudakplavanam | -prāgudakplavanāt |