Prāṇapriya: Sanskrit declension schemes
Sanskrit Grammar
Prāṇapriya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Prāṇapriya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Prāṇapriya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | prāṇapriyaḥ | prāṇapriyau | prāṇapriyāḥ |
accusative. | prāṇapriyam | prāṇapriyau | prāṇapriyān |
instrumental. | prāṇapriyeṇa | prāṇapriyābhyām | prāṇapriyaiḥ |
dative. | prāṇapriyāya | prāṇapriyābhyām | prāṇapriyebhyaḥ |
ablative. | prāṇapriyāt | prāṇapriyābhyām | prāṇapriyebhyaḥ |
genitive. | prāṇapriyasya | prāṇapriyayoḥ | prāṇapriyāṇām |
locative. | prāṇapriye | prāṇapriyayoḥ | prāṇapriyeṣu |
vocative. | prāṇapriya | prāṇapriyau | prāṇapriyāḥ |
Compound: | prāṇapriya- | ||
Adverb: | -prāṇapriyam | -prāṇapriyāt |
Neuter declension scheme:
This is the Neuter declension of the word Prāṇapriya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | prāṇapriyam | prāṇapriye | prāṇapriyāṇi |
accusative. | prāṇapriyam | prāṇapriye | prāṇapriyāṇi |
instrumental. | prāṇapriyeṇa | prāṇapriyābhyām | prāṇapriyaiḥ |
dative. | prāṇapriyāya | prāṇapriyābhyām | prāṇapriyebhyaḥ |
ablative. | prāṇapriyāt | prāṇapriyābhyām | prāṇapriyebhyaḥ |
genitive. | prāṇapriyasya | prāṇapriyayoḥ | prāṇapriyāṇām |
locative. | prāṇapriye | prāṇapriyayoḥ | prāṇapriyeṣu |
vocative. | prāṇapriya | prāṇapriye | prāṇapriyāṇi |
Compound: | prāṇapriya- | ||
Adverb: | -prāṇapriyam | -prāṇapriyāt |