Prāṇadṛh: Sanskrit declension schemes
Sanskrit Grammar
Prāṇadṛh is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Prāṇadṛh is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Prāṇadṛh following the rules for -h.
single | dual | plural | |
---|---|---|---|
nominative. | prāṇadhṛṭ | prāṇadṛhau | prāṇadṛhaḥ |
accusative. | prāṇadṛham | prāṇadṛhau | prāṇadṛhaḥ |
instrumental. | prāṇadṛhā | prāṇadhṛḍbhyām | prāṇadhṛḍbhiḥ |
dative. | prāṇadṛhe | prāṇadhṛḍbhyām | prāṇadhṛḍbhyaḥ |
ablative. | prāṇadṛhaḥ | prāṇadhṛḍbhyām | prāṇadhṛḍbhyaḥ |
genitive. | prāṇadṛhaḥ | prāṇadṛhoḥ | prāṇadṛhām |
locative. | prāṇadṛhi | prāṇadṛhoḥ | prāṇadhṛṭsu |
vocative. | prāṇadhṛṭ | prāṇadṛhau | prāṇadṛhaḥ |
Compound: | prāṇadhṛṭ- | ||
Adverb: | -prāṇadhṛṭ |
Neuter declension scheme:
This is the Neuter declension of the word Prāṇadṛh following the rules for -h.
single | dual | plural | |
---|---|---|---|
nominative. | prāṇadhṛṭ | prāṇadṛhī | prāṇadṛṃhi |
accusative. | prāṇadhṛṭ | prāṇadṛhī | prāṇadṛṃhi |
instrumental. | prāṇadṛhā | prāṇadhṛḍbhyām | prāṇadhṛḍbhiḥ |
dative. | prāṇadṛhe | prāṇadhṛḍbhyām | prāṇadhṛḍbhyaḥ |
ablative. | prāṇadṛhaḥ | prāṇadhṛḍbhyām | prāṇadhṛḍbhyaḥ |
genitive. | prāṇadṛhaḥ | prāṇadṛhoḥ | prāṇadṛhām |
locative. | prāṇadṛhi | prāṇadṛhoḥ | prāṇadhṛṭsu |
vocative. | prāṇadhṛṭ | prāṇadṛhī | prāṇadṛṃhi |
Compound: | prāṇadhṛṭ- | ||
Adverb: | -prāṇadhṛṭ |