Piṣṭauṇḍi: Sanskrit declension schemes
Sanskrit Grammar
Piṣṭauṇḍi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Piṣṭauṇḍi is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Piṣṭauṇḍi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | piṣṭauṇḍiḥ | piṣṭauṇḍī | piṣṭauṇḍayaḥ |
accusative. | piṣṭauṇḍim | piṣṭauṇḍī | piṣṭauṇḍīn |
instrumental. | piṣṭauṇḍinā | piṣṭauṇḍibhyām | piṣṭauṇḍibhiḥ |
dative. | piṣṭauṇḍaye | piṣṭauṇḍibhyām | piṣṭauṇḍibhyaḥ |
ablative. | piṣṭauṇḍeḥ | piṣṭauṇḍibhyām | piṣṭauṇḍibhyaḥ |
genitive. | piṣṭauṇḍeḥ | piṣṭauṇḍyoḥ | piṣṭauṇḍīnām |
locative. | piṣṭauṇḍau | piṣṭauṇḍyoḥ | piṣṭauṇḍiṣu |
vocative. | piṣṭauṇḍe | piṣṭauṇḍī | piṣṭauṇḍayaḥ |
Compound: | piṣṭauṇḍi- | ||
Adverb: | -piṣṭauṇḍi |
Neuter declension scheme:
This is the Neuter declension of the word Piṣṭauṇḍi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | piṣṭauṇḍi | piṣṭauṇḍinī | piṣṭauṇḍīni |
accusative. | piṣṭauṇḍi | piṣṭauṇḍinī | piṣṭauṇḍīni |
instrumental. | piṣṭauṇḍinā | piṣṭauṇḍibhyām | piṣṭauṇḍibhiḥ |
dative. | piṣṭauṇḍine | piṣṭauṇḍibhyām | piṣṭauṇḍibhyaḥ |
ablative. | piṣṭauṇḍinaḥ | piṣṭauṇḍibhyām | piṣṭauṇḍibhyaḥ |
genitive. | piṣṭauṇḍinaḥ | piṣṭauṇḍinoḥ | piṣṭauṇḍīnām |
locative. | piṣṭauṇḍini | piṣṭauṇḍinoḥ | piṣṭauṇḍiṣu |
vocative. | piṣṭauṇḍi | piṣṭauṇḍinī | piṣṭauṇḍīni |
Compound: | piṣṭauṇḍi- | ||
Adverb: | -piṣṭauṇḍi |
Feminine declension scheme:
This is the Feminine declension of the word Piṣṭauṇḍi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | piṣṭauṇḍiḥ | piṣṭauṇḍī | piṣṭauṇḍayaḥ |
accusative. | piṣṭauṇḍim | piṣṭauṇḍī | piṣṭauṇḍīḥ |
instrumental. | piṣṭauṇḍyā | piṣṭauṇḍibhyām | piṣṭauṇḍibhiḥ |
dative. | piṣṭauṇḍyaipiṣṭauṇḍaye | piṣṭauṇḍibhyām | piṣṭauṇḍibhyaḥ |
ablative. | piṣṭauṇḍyāḥpiṣṭauṇḍeḥ | piṣṭauṇḍibhyām | piṣṭauṇḍibhyaḥ |
genitive. | piṣṭauṇḍyāḥpiṣṭauṇḍeḥ | piṣṭauṇḍyoḥ | piṣṭauṇḍīnām |
locative. | piṣṭauṇḍyāmpiṣṭauṇḍau | piṣṭauṇḍyoḥ | piṣṭauṇḍiṣu |
vocative. | piṣṭauṇḍe | piṣṭauṇḍī | piṣṭauṇḍayaḥ |
Compound: | piṣṭauṇḍi- | ||
Adverb: | -piṣṭauṇḍi |