Piṣṭākanavamī: Sanskrit declension schemes
Sanskrit Grammar
Piṣṭākanavamī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Piṣṭākanavamī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Piṣṭākanavamī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | piṣṭākanavamīḥ | piṣṭākanavamyā | piṣṭākanavamyaḥ |
accusative. | piṣṭākanavamyam | piṣṭākanavamyā | piṣṭākanavamyaḥ |
instrumental. | piṣṭākanavamyā | piṣṭākanavamībhyām | piṣṭākanavamībhiḥ |
dative. | piṣṭākanavamye | piṣṭākanavamībhyām | piṣṭākanavamībhyaḥ |
ablative. | piṣṭākanavamyaḥ | piṣṭākanavamībhyām | piṣṭākanavamībhyaḥ |
genitive. | piṣṭākanavamyaḥ | piṣṭākanavamyoḥ | piṣṭākanavamīnām |
locative. | piṣṭākanavamyi | piṣṭākanavamyoḥ | piṣṭākanavamīṣu |
vocative. | piṣṭākanavami | piṣṭākanavamyā | piṣṭākanavamyaḥ |
Compound: | piṣṭākanavamī- | ||
Adverb: | -piṣṭākanavami |
Neuter declension scheme:
This is the Neuter declension of the word Piṣṭākanavamī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | piṣṭākanavami | piṣṭākanavaminī | piṣṭākanavamīni |
accusative. | piṣṭākanavami | piṣṭākanavaminī | piṣṭākanavamīni |
instrumental. | piṣṭākanavaminā | piṣṭākanavamibhyām | piṣṭākanavamibhiḥ |
dative. | piṣṭākanavamine | piṣṭākanavamibhyām | piṣṭākanavamibhyaḥ |
ablative. | piṣṭākanavaminaḥ | piṣṭākanavamibhyām | piṣṭākanavamibhyaḥ |
genitive. | piṣṭākanavaminaḥ | piṣṭākanavaminoḥ | piṣṭākanavamīnām |
locative. | piṣṭākanavamini | piṣṭākanavaminoḥ | piṣṭākanavamiṣu |
vocative. | piṣṭākanavami | piṣṭākanavaminī | piṣṭākanavamīni |
Compound: | piṣṭākanavami- | ||
Adverb: | -piṣṭākanavami |
Feminine declension scheme:
This is the Feminine declension of the word Piṣṭākanavamī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | piṣṭākanavamī | piṣṭākanavamyau | piṣṭākanavamyaḥ |
accusative. | piṣṭākanavamīm | piṣṭākanavamyau | piṣṭākanavamīḥ |
instrumental. | piṣṭākanavamyā | piṣṭākanavamībhyām | piṣṭākanavamībhiḥ |
dative. | piṣṭākanavamyai | piṣṭākanavamībhyām | piṣṭākanavamībhyaḥ |
ablative. | piṣṭākanavamyāḥ | piṣṭākanavamībhyām | piṣṭākanavamībhyaḥ |
genitive. | piṣṭākanavamyāḥ | piṣṭākanavamyoḥ | piṣṭākanavamīnām |
locative. | piṣṭākanavamyām | piṣṭākanavamyoḥ | piṣṭākanavamīṣu |
vocative. | piṣṭākanavami | piṣṭākanavamyau | piṣṭākanavamyaḥ |
Compound: | piṣṭākanavami- | piṣṭākanavamī- | ||
Adverb: | -piṣṭākanavami |