Paradārābhigāmin: Sanskrit declension schemes
Sanskrit Grammar
Paradārābhigāmin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Paradārābhigāmin is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Paradārābhigāmin following the rules for -min.
single | dual | plural | |
---|---|---|---|
nominative. | paradārābhigāmī | paradārābhigāmiṇau | paradārābhigāmiṇaḥ |
accusative. | paradārābhigāmiṇam | paradārābhigāmiṇau | paradārābhigāmiṇaḥ |
instrumental. | paradārābhigāmiṇā | paradārābhigāmibhyām | paradārābhigāmibhiḥ |
dative. | paradārābhigāmiṇe | paradārābhigāmibhyām | paradārābhigāmibhyaḥ |
ablative. | paradārābhigāmiṇaḥ | paradārābhigāmibhyām | paradārābhigāmibhyaḥ |
genitive. | paradārābhigāmiṇaḥ | paradārābhigāmiṇoḥ | paradārābhigāmiṇām |
locative. | paradārābhigāmiṇi | paradārābhigāmiṇoḥ | paradārābhigāmiṣu |
vocative. | paradārābhigāmin | paradārābhigāmiṇau | paradārābhigāmiṇaḥ |
Compound: | paradārābhigāmi- | ||
Adverb: | -paradārābhigāmi |
Neuter declension scheme:
This is the Neuter declension of the word Paradārābhigāmin following the rules for -min.
single | dual | plural | |
---|---|---|---|
nominative. | paradārābhigāmi | paradārābhigāmiṇī | paradārābhigāmīṇi |
accusative. | paradārābhigāmi | paradārābhigāmiṇī | paradārābhigāmīṇi |
instrumental. | paradārābhigāmiṇā | paradārābhigāmibhyām | paradārābhigāmibhiḥ |
dative. | paradārābhigāmiṇe | paradārābhigāmibhyām | paradārābhigāmibhyaḥ |
ablative. | paradārābhigāmiṇaḥ | paradārābhigāmibhyām | paradārābhigāmibhyaḥ |
genitive. | paradārābhigāmiṇaḥ | paradārābhigāmiṇoḥ | paradārābhigāmiṇām |
locative. | paradārābhigāmiṇi | paradārābhigāmiṇoḥ | paradārābhigāmiṣu |
vocative. | paradārābhigāminparadārābhigāmi | paradārābhigāmiṇī | paradārābhigāmīṇi |
Compound: | paradārābhigāmi- | ||
Adverb: | -paradārābhigāmi |