Paradārābhigāmī: Sanskrit declension schemes
Sanskrit Grammar
Paradārābhigāmī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Paradārābhigāmī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Paradārābhigāmī following the rules for -ī.
masculine ī-stem declension for 'Paradārābhigāmī'
single | dual | plural | |
---|---|---|---|
nominative. | paradārābhigāmīḥ | paradārābhigāmyā | paradārābhigāmyaḥ |
accusative. | paradārābhigāmyam | paradārābhigāmyā | paradārābhigāmyaḥ |
instrumental. | paradārābhigāmyā | paradārābhigāmībhyām | paradārābhigāmībhiḥ |
dative. | paradārābhigāmye | paradārābhigāmībhyām | paradārābhigāmībhyaḥ |
ablative. | paradārābhigāmyaḥ | paradārābhigāmībhyām | paradārābhigāmībhyaḥ |
genitive. | paradārābhigāmyaḥ | paradārābhigāmyoḥ | paradārābhigāmīṇām |
locative. | paradārābhigāmyiparadārābhigāmyām | paradārābhigāmyoḥ | paradārābhigāmīṣu |
vocative. | paradārābhigāmīḥparadārābhigāmi | paradārābhigāmyā | paradārābhigāmyaḥ |
Compound: | paradārābhigāmi- | paradārābhigāmī- | ||
Adverb: | -paradārābhigāmi |
Neuter declension scheme:
This is the Neuter declension of the word Paradārābhigāmī following the rules for -ī.
neuter ī-stem declension for 'Paradārābhigāmī'
single | dual | plural | |
---|---|---|---|
nominative. | paradārābhigāmi | paradārābhigāmiṇī | paradārābhigāmīṇi |
accusative. | paradārābhigāmi | paradārābhigāmiṇī | paradārābhigāmīṇi |
instrumental. | paradārābhigāmiṇā | paradārābhigāmibhyām | paradārābhigāmibhiḥ |
dative. | paradārābhigāmiṇe | paradārābhigāmibhyām | paradārābhigāmibhyaḥ |
ablative. | paradārābhigāmiṇaḥ | paradārābhigāmibhyām | paradārābhigāmibhyaḥ |
genitive. | paradārābhigāmiṇaḥ | paradārābhigāmiṇoḥ | paradārābhigāmīṇām |
locative. | paradārābhigāmiṇi | paradārābhigāmiṇoḥ | paradārābhigāmiṣu |
vocative. | paradārābhigāmi | paradārābhigāmiṇī | paradārābhigāmīṇi |
Compound: | paradārābhigāmi- | ||
Adverb: | -paradārābhigāmi |
Feminine declension scheme:
This is the Feminine declension of the word Paradārābhigāmī following the rules for -ī.
feminine ī-stem declension for 'Paradārābhigāmī'
single | dual | plural | |
---|---|---|---|
nominative. | paradārābhigāmī | paradārābhigāmyau | paradārābhigāmyaḥ |
accusative. | paradārābhigāmīm | paradārābhigāmyau | paradārābhigāmīḥ |
instrumental. | paradārābhigāmyā | paradārābhigāmībhyām | paradārābhigāmībhiḥ |
dative. | paradārābhigāmyai | paradārābhigāmībhyām | paradārābhigāmībhyaḥ |
ablative. | paradārābhigāmyāḥ | paradārābhigāmībhyām | paradārābhigāmībhyaḥ |
genitive. | paradārābhigāmyāḥ | paradārābhigāmyoḥ | paradārābhigāmīṇām |
locative. | paradārābhigāmyām | paradārābhigāmyoḥ | paradārābhigāmīṣu |
vocative. | paradārābhigāmi | paradārābhigāmyau | paradārābhigāmyaḥ |
Compound: | paradārābhigāmi- | paradārābhigāmī- | ||
Adverb: | -paradārābhigāmi |