Parṇaśavarī: Sanskrit declension schemes
Sanskrit Grammar
Parṇaśavarī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Parṇaśavarī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Parṇaśavarī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | parṇaśavarīḥ | parṇaśavaryā | parṇaśavaryaḥ |
accusative. | parṇaśavaryam | parṇaśavaryā | parṇaśavaryaḥ |
instrumental. | parṇaśavaryā | parṇaśavarībhyām | parṇaśavarībhiḥ |
dative. | parṇaśavarye | parṇaśavarībhyām | parṇaśavarībhyaḥ |
ablative. | parṇaśavaryaḥ | parṇaśavarībhyām | parṇaśavarībhyaḥ |
genitive. | parṇaśavaryaḥ | parṇaśavaryoḥ | parṇaśavarīṇām |
locative. | parṇaśavaryi | parṇaśavaryoḥ | parṇaśavarīṣu |
vocative. | parṇaśavari | parṇaśavaryā | parṇaśavaryaḥ |
Compound: | parṇaśavarī- | ||
Adverb: | -parṇaśavari |
Neuter declension scheme:
This is the Neuter declension of the word Parṇaśavarī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | parṇaśavari | parṇaśavariṇī | parṇaśavarīṇi |
accusative. | parṇaśavari | parṇaśavariṇī | parṇaśavarīṇi |
instrumental. | parṇaśavariṇā | parṇaśavaribhyām | parṇaśavaribhiḥ |
dative. | parṇaśavariṇe | parṇaśavaribhyām | parṇaśavaribhyaḥ |
ablative. | parṇaśavariṇaḥ | parṇaśavaribhyām | parṇaśavaribhyaḥ |
genitive. | parṇaśavariṇaḥ | parṇaśavariṇoḥ | parṇaśavarīṇām |
locative. | parṇaśavariṇi | parṇaśavariṇoḥ | parṇaśavariṣu |
vocative. | parṇaśavari | parṇaśavariṇī | parṇaśavarīṇi |
Compound: | parṇaśavari- | ||
Adverb: | -parṇaśavari |
Feminine declension scheme:
This is the Feminine declension of the word Parṇaśavarī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | parṇaśavarī | parṇaśavaryau | parṇaśavaryaḥ |
accusative. | parṇaśavarīm | parṇaśavaryau | parṇaśavarīḥ |
instrumental. | parṇaśavaryā | parṇaśavarībhyām | parṇaśavarībhiḥ |
dative. | parṇaśavaryai | parṇaśavarībhyām | parṇaśavarībhyaḥ |
ablative. | parṇaśavaryāḥ | parṇaśavarībhyām | parṇaśavarībhyaḥ |
genitive. | parṇaśavaryāḥ | parṇaśavaryoḥ | parṇaśavarīṇām |
locative. | parṇaśavaryām | parṇaśavaryoḥ | parṇaśavarīṣu |
vocative. | parṇaśavari | parṇaśavaryau | parṇaśavaryaḥ |
Compound: | parṇaśavari- | parṇaśavarī- | ||
Adverb: | -parṇaśavari |