Parāsū: Sanskrit declension schemes
Sanskrit Grammar
Parāsū is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Parāsū is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Parāsū following the rules for -ū.
single | dual | plural | |
---|---|---|---|
nominative. | parāsūḥ | parāsvā | parāsvaḥ |
accusative. | parāsvam | parāsvā | parāsvaḥ |
instrumental. | parāsvā | parāsūbhyām | parāsūbhiḥ |
dative. | parāsve | parāsūbhyām | parāsūbhyaḥ |
ablative. | parāsvaḥ | parāsūbhyām | parāsūbhyaḥ |
genitive. | parāsvaḥ | parāsvoḥ | parāsūnām |
locative. | parāsvi | parāsvoḥ | parāsūṣu |
vocative. | parāsu | parāsvā | parāsvaḥ |
Compound: | parāsū- | ||
Adverb: | -parāsu |
Neuter declension scheme:
This is the Neuter declension of the word Parāsū following the rules for -ū.
single | dual | plural | |
---|---|---|---|
nominative. | parāsu | parāsunī | parāsūni |
accusative. | parāsu | parāsunī | parāsūni |
instrumental. | parāsunā | parāsubhyām | parāsubhiḥ |
dative. | parāsune | parāsubhyām | parāsubhyaḥ |
ablative. | parāsunaḥ | parāsubhyām | parāsubhyaḥ |
genitive. | parāsunaḥ | parāsunoḥ | parāsūnām |
locative. | parāsuni | parāsunoḥ | parāsuṣu |
vocative. | parāsu | parāsunī | parāsūni |
Compound: | parāsu- | ||
Adverb: | -parāsu |
Feminine declension scheme:
This is the Feminine declension of the word Parāsū following the rules for -ū.
single | dual | plural | |
---|---|---|---|
nominative. | parāsūḥ | parāsuvau | parāsuvaḥ |
accusative. | parāsuvam | parāsuvau | parāsuvaḥ |
instrumental. | parāsuvā | parāsūbhyām | parāsūbhiḥ |
dative. | parāsuvai | parāsuve | parāsūbhyām | parāsūbhyaḥ |
ablative. | parāsuvāḥ | parāsuvaḥ | parāsūbhyām | parāsūbhyaḥ |
genitive. | parāsuvāḥ | parāsuvaḥ | parāsuvoḥ | parāsūnām | parāsuvām |
locative. | parāsuvi | parāsuvām | parāsuvoḥ | parāsūṣu |
vocative. | parāsūḥ | parāsu | parāsuvau | parāsuvaḥ |
Compound: | parāsū- | ||
Adverb: | -parāsu |