Pakṣirājamudrā: Sanskrit declension schemes
Sanskrit Grammar
Pakṣirājamudrā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pakṣirājamudrā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Pakṣirājamudrā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | pakṣirājamudrā | pakṣirājamudre | pakṣirājamudrāḥ |
accusative. | pakṣirājamudrām | pakṣirājamudre | pakṣirājamudrāḥ |
instrumental. | pakṣirājamudrayā | pakṣirājamudrābhyām | pakṣirājamudrābhiḥ |
dative. | pakṣirājamudrāyai | pakṣirājamudrābhyām | pakṣirājamudrābhyaḥ |
ablative. | pakṣirājamudrāyāḥ | pakṣirājamudrābhyām | pakṣirājamudrābhyaḥ |
genitive. | pakṣirājamudrāyāḥ | pakṣirājamudrayoḥ | pakṣirājamudrāṇām |
locative. | pakṣirājamudrāyām | pakṣirājamudrayoḥ | pakṣirājamudrāsu |
vocative. | pakṣirājamudre | pakṣirājamudre | pakṣirājamudrāḥ |
Compound: | |||
Adverb: | -pakṣirājamudram |